Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अध्यवसान

अध्यवसान /adhyavasāna/ n. решение

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.adhyavasānamadhyavasāneadhyavasānāni
Gen.adhyavasānasyaadhyavasānayoḥadhyavasānānām
Dat.adhyavasānāyaadhyavasānābhyāmadhyavasānebhyaḥ
Instr.adhyavasānenaadhyavasānābhyāmadhyavasānaiḥ
Acc.adhyavasānamadhyavasāneadhyavasānāni
Abl.adhyavasānātadhyavasānābhyāmadhyavasānebhyaḥ
Loc.adhyavasāneadhyavasānayoḥadhyavasāneṣu
Voc.adhyavasānaadhyavasāneadhyavasānāni



Monier-Williams Sanskrit-English Dictionary

 अध्यवसान [ adhyavasāna ] [ adhy-ava-sāna ] n. attempt , effort , exertion

  energy , perseverance

  determining

  (in rhetoric) concise and forcible language.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,