Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वृत

वृत II /vṛta/ (pp. от वर् II ) выбранный

Adj., m./n./f.

m.sg.du.pl.
Nom.vṛtaḥvṛtauvṛtāḥ
Gen.vṛtasyavṛtayoḥvṛtānām
Dat.vṛtāyavṛtābhyāmvṛtebhyaḥ
Instr.vṛtenavṛtābhyāmvṛtaiḥ
Acc.vṛtamvṛtauvṛtān
Abl.vṛtātvṛtābhyāmvṛtebhyaḥ
Loc.vṛtevṛtayoḥvṛteṣu
Voc.vṛtavṛtauvṛtāḥ


f.sg.du.pl.
Nom.vṛtāvṛtevṛtāḥ
Gen.vṛtāyāḥvṛtayoḥvṛtānām
Dat.vṛtāyaivṛtābhyāmvṛtābhyaḥ
Instr.vṛtayāvṛtābhyāmvṛtābhiḥ
Acc.vṛtāmvṛtevṛtāḥ
Abl.vṛtāyāḥvṛtābhyāmvṛtābhyaḥ
Loc.vṛtāyāmvṛtayoḥvṛtāsu
Voc.vṛtevṛtevṛtāḥ


n.sg.du.pl.
Nom.vṛtamvṛtevṛtāni
Gen.vṛtasyavṛtayoḥvṛtānām
Dat.vṛtāyavṛtābhyāmvṛtebhyaḥ
Instr.vṛtenavṛtābhyāmvṛtaiḥ
Acc.vṛtamvṛtevṛtāni
Abl.vṛtātvṛtābhyāmvṛtebhyaḥ
Loc.vṛtevṛtayoḥvṛteṣu
Voc.vṛtavṛtevṛtāni





Monier-Williams Sanskrit-English Dictionary
---

 वृत [ vṛta ] [ vṛtá ]2 m. f. n. chosen , selected , preferred , loved , liked , asked in marriage Lit. RV.

  [ vṛta ] n. a treasure , wealth (= [ dhana ] ) Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,