Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुब्रह्मण्य

सुब्रह्मण्य /su-brahmaṇya/
1. дружественный брахманам
2. m.
1) один из трёх помощников жреца, поющего Самаведу ; см. सामवेद ;
2) nom. pr. см. स्कन्द 5)

Adj., m./n./f.

m.sg.du.pl.
Nom.subrahmaṇyaḥsubrahmaṇyausubrahmaṇyāḥ
Gen.subrahmaṇyasyasubrahmaṇyayoḥsubrahmaṇyānām
Dat.subrahmaṇyāyasubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Instr.subrahmaṇyenasubrahmaṇyābhyāmsubrahmaṇyaiḥ
Acc.subrahmaṇyamsubrahmaṇyausubrahmaṇyān
Abl.subrahmaṇyātsubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Loc.subrahmaṇyesubrahmaṇyayoḥsubrahmaṇyeṣu
Voc.subrahmaṇyasubrahmaṇyausubrahmaṇyāḥ


f.sg.du.pl.
Nom.subrahmaṇyāsubrahmaṇyesubrahmaṇyāḥ
Gen.subrahmaṇyāyāḥsubrahmaṇyayoḥsubrahmaṇyānām
Dat.subrahmaṇyāyaisubrahmaṇyābhyāmsubrahmaṇyābhyaḥ
Instr.subrahmaṇyayāsubrahmaṇyābhyāmsubrahmaṇyābhiḥ
Acc.subrahmaṇyāmsubrahmaṇyesubrahmaṇyāḥ
Abl.subrahmaṇyāyāḥsubrahmaṇyābhyāmsubrahmaṇyābhyaḥ
Loc.subrahmaṇyāyāmsubrahmaṇyayoḥsubrahmaṇyāsu
Voc.subrahmaṇyesubrahmaṇyesubrahmaṇyāḥ


n.sg.du.pl.
Nom.subrahmaṇyamsubrahmaṇyesubrahmaṇyāni
Gen.subrahmaṇyasyasubrahmaṇyayoḥsubrahmaṇyānām
Dat.subrahmaṇyāyasubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Instr.subrahmaṇyenasubrahmaṇyābhyāmsubrahmaṇyaiḥ
Acc.subrahmaṇyamsubrahmaṇyesubrahmaṇyāni
Abl.subrahmaṇyātsubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Loc.subrahmaṇyesubrahmaṇyayoḥsubrahmaṇyeṣu
Voc.subrahmaṇyasubrahmaṇyesubrahmaṇyāni




существительное, м.р.

sg.du.pl.
Nom.subrahmaṇyaḥsubrahmaṇyausubrahmaṇyāḥ
Gen.subrahmaṇyasyasubrahmaṇyayoḥsubrahmaṇyānām
Dat.subrahmaṇyāyasubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Instr.subrahmaṇyenasubrahmaṇyābhyāmsubrahmaṇyaiḥ
Acc.subrahmaṇyamsubrahmaṇyausubrahmaṇyān
Abl.subrahmaṇyātsubrahmaṇyābhyāmsubrahmaṇyebhyaḥ
Loc.subrahmaṇyesubrahmaṇyayoḥsubrahmaṇyeṣu
Voc.subrahmaṇyasubrahmaṇyausubrahmaṇyāḥ



Monier-Williams Sanskrit-English Dictionary
---

  सुब्रह्मण्य [ subrahmaṇya ] [ su-brahmaṇyá ] m. f. n. very kind or dear to Brāhmans (said of Vishṇu) Lit. Pañcar.

   [ subrahmaṇya ] m. N. of one of the three assistants of the Udgātṛi priest Lit. Br. Lit. ŚrS. Lit. MBh.

   N. of Śiva Lit. Śivag.

   of Skanda or Kārttikeya Lit. RTL. 211-218

   of various authors ( also with [ ācārya ] , [ paṇḍita ] , [ yajvan ] , and [ śāstrin ] ) Lit. Cat.

   [ subrahmaṇyā ] f. a partic. recitation of certain Mantras by the Udgātṛi priests (sometimes also the priest himself) Lit. Br. Lit. ŚrS.

   [ subrahmaṇya ] n. (= f.) a partic. recitation Lit. Hariv.

   n. N. of a district in the south of India Lit. Cat.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,