Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

मणिमय

मणिमय /maṇimaya/ сделанный из жемчуга или хрусталя

Adj., m./n./f.

m.sg.du.pl.
Nom.maṇimayaḥmaṇimayaumaṇimayāḥ
Gen.maṇimayasyamaṇimayayoḥmaṇimayānām
Dat.maṇimayāyamaṇimayābhyāmmaṇimayebhyaḥ
Instr.maṇimayenamaṇimayābhyāmmaṇimayaiḥ
Acc.maṇimayammaṇimayaumaṇimayān
Abl.maṇimayātmaṇimayābhyāmmaṇimayebhyaḥ
Loc.maṇimayemaṇimayayoḥmaṇimayeṣu
Voc.maṇimayamaṇimayaumaṇimayāḥ


f.sg.du.pl.
Nom.maṇimayīmaṇimayyaumaṇimayyaḥ
Gen.maṇimayyāḥmaṇimayyoḥmaṇimayīnām
Dat.maṇimayyaimaṇimayībhyāmmaṇimayībhyaḥ
Instr.maṇimayyāmaṇimayībhyāmmaṇimayībhiḥ
Acc.maṇimayīmmaṇimayyaumaṇimayīḥ
Abl.maṇimayyāḥmaṇimayībhyāmmaṇimayībhyaḥ
Loc.maṇimayyāmmaṇimayyoḥmaṇimayīṣu
Voc.maṇimayimaṇimayyaumaṇimayyaḥ


n.sg.du.pl.
Nom.maṇimayammaṇimayemaṇimayāni
Gen.maṇimayasyamaṇimayayoḥmaṇimayānām
Dat.maṇimayāyamaṇimayābhyāmmaṇimayebhyaḥ
Instr.maṇimayenamaṇimayābhyāmmaṇimayaiḥ
Acc.maṇimayammaṇimayemaṇimayāni
Abl.maṇimayātmaṇimayābhyāmmaṇimayebhyaḥ
Loc.maṇimayemaṇimayayoḥmaṇimayeṣu
Voc.maṇimayamaṇimayemaṇimayāni





Monier-Williams Sanskrit-English Dictionary

---

  मणिमय [ maṇimaya ] [ maṇí -maya ] m. f. n. formed or consisting of jewels , crystalline Lit. MBh. Lit. Hariv. Lit. Kāv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,