Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अनपराद्ध

अनपराद्ध /anaparāddha/ см. अनपराध

Adj., m./n./f.

m.sg.du.pl.
Nom.anaparāddhaḥanaparāddhauanaparāddhāḥ
Gen.anaparāddhasyaanaparāddhayoḥanaparāddhānām
Dat.anaparāddhāyaanaparāddhābhyāmanaparāddhebhyaḥ
Instr.anaparāddhenaanaparāddhābhyāmanaparāddhaiḥ
Acc.anaparāddhamanaparāddhauanaparāddhān
Abl.anaparāddhātanaparāddhābhyāmanaparāddhebhyaḥ
Loc.anaparāddheanaparāddhayoḥanaparāddheṣu
Voc.anaparāddhaanaparāddhauanaparāddhāḥ


f.sg.du.pl.
Nom.anaparāddhāanaparāddheanaparāddhāḥ
Gen.anaparāddhāyāḥanaparāddhayoḥanaparāddhānām
Dat.anaparāddhāyaianaparāddhābhyāmanaparāddhābhyaḥ
Instr.anaparāddhayāanaparāddhābhyāmanaparāddhābhiḥ
Acc.anaparāddhāmanaparāddheanaparāddhāḥ
Abl.anaparāddhāyāḥanaparāddhābhyāmanaparāddhābhyaḥ
Loc.anaparāddhāyāmanaparāddhayoḥanaparāddhāsu
Voc.anaparāddheanaparāddheanaparāddhāḥ


n.sg.du.pl.
Nom.anaparāddhamanaparāddheanaparāddhāni
Gen.anaparāddhasyaanaparāddhayoḥanaparāddhānām
Dat.anaparāddhāyaanaparāddhābhyāmanaparāddhebhyaḥ
Instr.anaparāddhenaanaparāddhābhyāmanaparāddhaiḥ
Acc.anaparāddhamanaparāddheanaparāddhāni
Abl.anaparāddhātanaparāddhābhyāmanaparāddhebhyaḥ
Loc.anaparāddheanaparāddhayoḥanaparāddheṣu
Voc.anaparāddhaanaparāddheanaparāddhāni





Monier-Williams Sanskrit-English Dictionary

अनपराद्ध [ anaparāddha ] [ án-aparāddha ] m. f. n. one who has not injured anybody Lit. MBh.

faultless Lit. ŚBr.

[ anaparāddham ] ind. without injury Lit. ŚBr. xiv.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,