Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

विलासवती

विलासवती /vilāsavatī/ f. кокетливая женщина

sg.du.pl.
Nom.vilāsavatīvilāsavatyauvilāsavatyaḥ
Gen.vilāsavatyāḥvilāsavatyoḥvilāsavatīnām
Dat.vilāsavatyaivilāsavatībhyāmvilāsavatībhyaḥ
Instr.vilāsavatyāvilāsavatībhyāmvilāsavatībhiḥ
Acc.vilāsavatīmvilāsavatyauvilāsavatīḥ
Abl.vilāsavatyāḥvilāsavatībhyāmvilāsavatībhyaḥ
Loc.vilāsavatyāmvilāsavatyoḥvilāsavatīṣu
Voc.vilāsavativilāsavatyauvilāsavatyaḥ



Monier-Williams Sanskrit-English Dictionary

---

  विलासवत् [ vilāsavat ] [ vi-lāsa--vat ] m. f. n. sportive , playful Lit. Sāh.

   [ vilāsavatī ] f. a wanton or coquettish woman Lit. Kālid.

   N. of various women Lit. Vas. Lit. Kād.

   of a drama (quoted in Lit. Sāh.)

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,