Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

रूपसंपद्

रूपसंपद् /rūpa-saṁpad/ f. красота

sg.du.pl.
Nom.rūpasampāt, rūpasampadīrūpasampādaurūpasampādaḥ
Gen.rūpasampadaḥrūpasampādoḥrūpasampādām
Dat.rūpasampaderūpasampādbhyāmrūpasampādbhyaḥ
Instr.rūpasampadārūpasampādbhyāmrūpasampādbhiḥ
Acc.rūpasampādamrūpasampādaurūpasampādaḥ
Abl.rūpasampadaḥrūpasampādbhyāmrūpasampādbhyaḥ
Loc.rūpasampadirūpasampādoḥrūpasampātsu
Voc.rūpasampātrūpasampādaurūpasampādaḥ



Monier-Williams Sanskrit-English Dictionary

---

  रूपसम्पद् [ rūpasampad ] [ rūpá-sampad ] ( Lit. MBh.) f. perfection or excellence of form , beauty.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,