Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

आलक्ष्य

आलक्ष्य /ālakṣya/ (pn. от आलक्ष् )
1) видимый, явный
2) еле заметный, едва видный

Adj., m./n./f.

m.sg.du.pl.
Nom.ālakṣyaḥālakṣyauālakṣyāḥ
Gen.ālakṣyasyaālakṣyayoḥālakṣyāṇām
Dat.ālakṣyāyaālakṣyābhyāmālakṣyebhyaḥ
Instr.ālakṣyeṇaālakṣyābhyāmālakṣyaiḥ
Acc.ālakṣyamālakṣyauālakṣyān
Abl.ālakṣyātālakṣyābhyāmālakṣyebhyaḥ
Loc.ālakṣyeālakṣyayoḥālakṣyeṣu
Voc.ālakṣyaālakṣyauālakṣyāḥ


f.sg.du.pl.
Nom.ālakṣyāālakṣyeālakṣyāḥ
Gen.ālakṣyāyāḥālakṣyayoḥālakṣyāṇām
Dat.ālakṣyāyaiālakṣyābhyāmālakṣyābhyaḥ
Instr.ālakṣyayāālakṣyābhyāmālakṣyābhiḥ
Acc.ālakṣyāmālakṣyeālakṣyāḥ
Abl.ālakṣyāyāḥālakṣyābhyāmālakṣyābhyaḥ
Loc.ālakṣyāyāmālakṣyayoḥālakṣyāsu
Voc.ālakṣyeālakṣyeālakṣyāḥ


n.sg.du.pl.
Nom.ālakṣyamālakṣyeālakṣyāṇi
Gen.ālakṣyasyaālakṣyayoḥālakṣyāṇām
Dat.ālakṣyāyaālakṣyābhyāmālakṣyebhyaḥ
Instr.ālakṣyeṇaālakṣyābhyāmālakṣyaiḥ
Acc.ālakṣyamālakṣyeālakṣyāṇi
Abl.ālakṣyātālakṣyābhyāmālakṣyebhyaḥ
Loc.ālakṣyeālakṣyayoḥālakṣyeṣu
Voc.ālakṣyaālakṣyeālakṣyāṇi





Monier-Williams Sanskrit-English Dictionary

 आलक्ष्य [ ālakṣya ] [ ā-lakṣya ]1 m. f. n. to be observed , visible , apparent Lit. MBh. Lit. R. Lit. Ragh.



आलक्ष्य [ ālakṣya ] [ ā-lakṣya ]3 m. f. n. scarcely visible , just visible Lit. Śak. 181 a.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,