Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वित्रस्त

वित्रस्त /vitrasta/ pp. от वित्रस्

Adj., m./n./f.

m.sg.du.pl.
Nom.vitrastaḥvitrastauvitrastāḥ
Gen.vitrastasyavitrastayoḥvitrastānām
Dat.vitrastāyavitrastābhyāmvitrastebhyaḥ
Instr.vitrastenavitrastābhyāmvitrastaiḥ
Acc.vitrastamvitrastauvitrastān
Abl.vitrastātvitrastābhyāmvitrastebhyaḥ
Loc.vitrastevitrastayoḥvitrasteṣu
Voc.vitrastavitrastauvitrastāḥ


f.sg.du.pl.
Nom.vitrastāvitrastevitrastāḥ
Gen.vitrastāyāḥvitrastayoḥvitrastānām
Dat.vitrastāyaivitrastābhyāmvitrastābhyaḥ
Instr.vitrastayāvitrastābhyāmvitrastābhiḥ
Acc.vitrastāmvitrastevitrastāḥ
Abl.vitrastāyāḥvitrastābhyāmvitrastābhyaḥ
Loc.vitrastāyāmvitrastayoḥvitrastāsu
Voc.vitrastevitrastevitrastāḥ


n.sg.du.pl.
Nom.vitrastamvitrastevitrastāni
Gen.vitrastasyavitrastayoḥvitrastānām
Dat.vitrastāyavitrastābhyāmvitrastebhyaḥ
Instr.vitrastenavitrastābhyāmvitrastaiḥ
Acc.vitrastamvitrastevitrastāni
Abl.vitrastātvitrastābhyāmvitrastebhyaḥ
Loc.vitrastevitrastayoḥvitrasteṣu
Voc.vitrastavitrastevitrastāni





Monier-Williams Sanskrit-English Dictionary

---

  वित्रस्त [ vitrasta ] [ vi-trasta ] m. f. n. frightened , alarmed , terrified Lit. MBh. Lit. Hariv.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,