Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सहस्थ

सहस्थ /saha-stha/
1. присутствующий
2. m. сотоварищ

Adj., m./n./f.

m.sg.du.pl.
Nom.sahasthaḥsahasthausahasthāḥ
Gen.sahasthasyasahasthayoḥsahasthānām
Dat.sahasthāyasahasthābhyāmsahasthebhyaḥ
Instr.sahasthenasahasthābhyāmsahasthaiḥ
Acc.sahasthamsahasthausahasthān
Abl.sahasthātsahasthābhyāmsahasthebhyaḥ
Loc.sahasthesahasthayoḥsahastheṣu
Voc.sahasthasahasthausahasthāḥ


f.sg.du.pl.
Nom.sahasthāsahasthesahasthāḥ
Gen.sahasthāyāḥsahasthayoḥsahasthānām
Dat.sahasthāyaisahasthābhyāmsahasthābhyaḥ
Instr.sahasthayāsahasthābhyāmsahasthābhiḥ
Acc.sahasthāmsahasthesahasthāḥ
Abl.sahasthāyāḥsahasthābhyāmsahasthābhyaḥ
Loc.sahasthāyāmsahasthayoḥsahasthāsu
Voc.sahasthesahasthesahasthāḥ


n.sg.du.pl.
Nom.sahasthamsahasthesahasthāni
Gen.sahasthasyasahasthayoḥsahasthānām
Dat.sahasthāyasahasthābhyāmsahasthebhyaḥ
Instr.sahasthenasahasthābhyāmsahasthaiḥ
Acc.sahasthamsahasthesahasthāni
Abl.sahasthātsahasthābhyāmsahasthebhyaḥ
Loc.sahasthesahasthayoḥsahastheṣu
Voc.sahasthasahasthesahasthāni




существительное, м.р.

sg.du.pl.
Nom.sahasthaḥsahasthausahasthāḥ
Gen.sahasthasyasahasthayoḥsahasthānām
Dat.sahasthāyasahasthābhyāmsahasthebhyaḥ
Instr.sahasthenasahasthābhyāmsahasthaiḥ
Acc.sahasthamsahasthausahasthān
Abl.sahasthātsahasthābhyāmsahasthebhyaḥ
Loc.sahasthesahasthayoḥsahastheṣu
Voc.sahasthasahasthausahasthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  सहस्थ [ sahastha ] [ sahá-stha ] m. f. n. being together with , being present

   [ sahastha ] m. a companion. Lit. Kathās.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,