Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

शान्तिपात्र

शान्तिपात्र /śānti-pātra/ n. сосуд для священной воды

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.śāntipātramśāntipātreśāntipātrāṇi
Gen.śāntipātrasyaśāntipātrayoḥśāntipātrāṇām
Dat.śāntipātrāyaśāntipātrābhyāmśāntipātrebhyaḥ
Instr.śāntipātreṇaśāntipātrābhyāmśāntipātraiḥ
Acc.śāntipātramśāntipātreśāntipātrāṇi
Abl.śāntipātrātśāntipātrābhyāmśāntipātrebhyaḥ
Loc.śāntipātreśāntipātrayoḥśāntipātreṣu
Voc.śāntipātraśāntipātreśāntipātrāṇi



Monier-Williams Sanskrit-English Dictionary

---

  शान्तिपात्र [ śāntipātra ] [ śā́nti-pātra ] n. a vessel for propitiatory water Lit. ŚāṅkhGṛ.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,