Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अशुभ

अशुभ /aśubha/
1) ужасный; плохой
2) некрасивый; неприятный

Adj., m./n./f.

m.sg.du.pl.
Nom.aśubhaḥaśubhauaśubhāḥ
Gen.aśubhasyaaśubhayoḥaśubhānām
Dat.aśubhāyaaśubhābhyāmaśubhebhyaḥ
Instr.aśubhenaaśubhābhyāmaśubhaiḥ
Acc.aśubhamaśubhauaśubhān
Abl.aśubhātaśubhābhyāmaśubhebhyaḥ
Loc.aśubheaśubhayoḥaśubheṣu
Voc.aśubhaaśubhauaśubhāḥ


f.sg.du.pl.
Nom.aśubhāaśubheaśubhāḥ
Gen.aśubhāyāḥaśubhayoḥaśubhānām
Dat.aśubhāyaiaśubhābhyāmaśubhābhyaḥ
Instr.aśubhayāaśubhābhyāmaśubhābhiḥ
Acc.aśubhāmaśubheaśubhāḥ
Abl.aśubhāyāḥaśubhābhyāmaśubhābhyaḥ
Loc.aśubhāyāmaśubhayoḥaśubhāsu
Voc.aśubheaśubheaśubhāḥ


n.sg.du.pl.
Nom.aśubhamaśubheaśubhāni
Gen.aśubhasyaaśubhayoḥaśubhānām
Dat.aśubhāyaaśubhābhyāmaśubhebhyaḥ
Instr.aśubhenaaśubhābhyāmaśubhaiḥ
Acc.aśubhamaśubheaśubhāni
Abl.aśubhātaśubhābhyāmaśubhebhyaḥ
Loc.aśubheaśubhayoḥaśubheṣu
Voc.aśubhaaśubheaśubhāni




существительное, м.р.

sg.du.pl.
Nom.aśubhaḥaśubhauaśubhāḥ
Gen.aśubhasyaaśubhayoḥaśubhānām
Dat.aśubhāyaaśubhābhyāmaśubhebhyaḥ
Instr.aśubhenaaśubhābhyāmaśubhaiḥ
Acc.aśubhamaśubhauaśubhān
Abl.aśubhātaśubhābhyāmaśubhebhyaḥ
Loc.aśubheaśubhayoḥaśubheṣu
Voc.aśubhaaśubhauaśubhāḥ



Monier-Williams Sanskrit-English Dictionary

अशुभ [ aśubha ] [ a-śubha ] m. f. n. not beautiful or agreeable , disagreeable

inauspicious Lit. Vet.

bad , vicious (as thought or speech) Lit. MBh. i , 3077 seq.

[ aśubha m. N. of a lexicographer

n. a shameful deed , sin Lit. ŚBr. ii Lit. Bhag.

m. misfortune , harm , mischief. Lit. Suśr. Lit. VarBṛS.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,