Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निरीक्षण

निरीक्षण /nirīkṣaṇa/
1. см. निरीक्सक ;
2. n.
1) взгляд
2) наблюдение; рассмотрение

Adj., m./n./f.

m.sg.du.pl.
Nom.nirīkṣaṇaḥnirīkṣaṇaunirīkṣaṇāḥ
Gen.nirīkṣaṇasyanirīkṣaṇayoḥnirīkṣaṇānām
Dat.nirīkṣaṇāyanirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Instr.nirīkṣaṇenanirīkṣaṇābhyāmnirīkṣaṇaiḥ
Acc.nirīkṣaṇamnirīkṣaṇaunirīkṣaṇān
Abl.nirīkṣaṇātnirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Loc.nirīkṣaṇenirīkṣaṇayoḥnirīkṣaṇeṣu
Voc.nirīkṣaṇanirīkṣaṇaunirīkṣaṇāḥ


f.sg.du.pl.
Nom.nirīkṣaṇānirīkṣaṇenirīkṣaṇāḥ
Gen.nirīkṣaṇāyāḥnirīkṣaṇayoḥnirīkṣaṇānām
Dat.nirīkṣaṇāyainirīkṣaṇābhyāmnirīkṣaṇābhyaḥ
Instr.nirīkṣaṇayānirīkṣaṇābhyāmnirīkṣaṇābhiḥ
Acc.nirīkṣaṇāmnirīkṣaṇenirīkṣaṇāḥ
Abl.nirīkṣaṇāyāḥnirīkṣaṇābhyāmnirīkṣaṇābhyaḥ
Loc.nirīkṣaṇāyāmnirīkṣaṇayoḥnirīkṣaṇāsu
Voc.nirīkṣaṇenirīkṣaṇenirīkṣaṇāḥ


n.sg.du.pl.
Nom.nirīkṣaṇamnirīkṣaṇenirīkṣaṇāni
Gen.nirīkṣaṇasyanirīkṣaṇayoḥnirīkṣaṇānām
Dat.nirīkṣaṇāyanirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Instr.nirīkṣaṇenanirīkṣaṇābhyāmnirīkṣaṇaiḥ
Acc.nirīkṣaṇamnirīkṣaṇenirīkṣaṇāni
Abl.nirīkṣaṇātnirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Loc.nirīkṣaṇenirīkṣaṇayoḥnirīkṣaṇeṣu
Voc.nirīkṣaṇanirīkṣaṇenirīkṣaṇāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.nirīkṣaṇamnirīkṣaṇenirīkṣaṇāni
Gen.nirīkṣaṇasyanirīkṣaṇayoḥnirīkṣaṇānām
Dat.nirīkṣaṇāyanirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Instr.nirīkṣaṇenanirīkṣaṇābhyāmnirīkṣaṇaiḥ
Acc.nirīkṣaṇamnirīkṣaṇenirīkṣaṇāni
Abl.nirīkṣaṇātnirīkṣaṇābhyāmnirīkṣaṇebhyaḥ
Loc.nirīkṣaṇenirīkṣaṇayoḥnirīkṣaṇeṣu
Voc.nirīkṣaṇanirīkṣaṇenirīkṣaṇāni



Monier-Williams Sanskrit-English Dictionary

---

  निरीक्षण [ nirīkṣaṇa ] [ nir-īkṣaṇa ] m. f. n. looking at , regarding (ifc.) Lit. BhP.

   [ nirīkṣaṇa ] n. look , looking at , observing

   n. sight , view (ifc. f ( [ ā ] ) . ; cf. [ dur-n ] )

   n. the aspect of the planets Lit. Var. Lit. R. Lit. Suśr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,