Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निर्जिह्व

निर्जिह्व /nirjihva/ лишённый языка

Adj., m./n./f.

m.sg.du.pl.
Nom.nirjihvaḥnirjihvaunirjihvāḥ
Gen.nirjihvasyanirjihvayoḥnirjihvānām
Dat.nirjihvāyanirjihvābhyāmnirjihvebhyaḥ
Instr.nirjihvenanirjihvābhyāmnirjihvaiḥ
Acc.nirjihvamnirjihvaunirjihvān
Abl.nirjihvātnirjihvābhyāmnirjihvebhyaḥ
Loc.nirjihvenirjihvayoḥnirjihveṣu
Voc.nirjihvanirjihvaunirjihvāḥ


f.sg.du.pl.
Nom.nirjihvānirjihvenirjihvāḥ
Gen.nirjihvāyāḥnirjihvayoḥnirjihvānām
Dat.nirjihvāyainirjihvābhyāmnirjihvābhyaḥ
Instr.nirjihvayānirjihvābhyāmnirjihvābhiḥ
Acc.nirjihvāmnirjihvenirjihvāḥ
Abl.nirjihvāyāḥnirjihvābhyāmnirjihvābhyaḥ
Loc.nirjihvāyāmnirjihvayoḥnirjihvāsu
Voc.nirjihvenirjihvenirjihvāḥ


n.sg.du.pl.
Nom.nirjihvamnirjihvenirjihvāni
Gen.nirjihvasyanirjihvayoḥnirjihvānām
Dat.nirjihvāyanirjihvābhyāmnirjihvebhyaḥ
Instr.nirjihvenanirjihvābhyāmnirjihvaiḥ
Acc.nirjihvamnirjihvenirjihvāni
Abl.nirjihvātnirjihvābhyāmnirjihvebhyaḥ
Loc.nirjihvenirjihvayoḥnirjihveṣu
Voc.nirjihvanirjihvenirjihvāni





Monier-Williams Sanskrit-English Dictionary

---

  निर्जिह्व [ nirjihva ] [ nir-jihva ] m. f. n. tongueless Lit. MBh.

   [ nirjihva ] n. a frog Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,