Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दानवन्त्

दानवन्त् /dānavant/ щедрый

Adj., m./n./f.

m.sg.du.pl.
Nom.dānavāndānavantaudānavantaḥ
Gen.dānavataḥdānavatoḥdānavatām
Dat.dānavatedānavadbhyāmdānavadbhyaḥ
Instr.dānavatādānavadbhyāmdānavadbhiḥ
Acc.dānavantamdānavantaudānavataḥ
Abl.dānavataḥdānavadbhyāmdānavadbhyaḥ
Loc.dānavatidānavatoḥdānavatsu
Voc.dānavandānavantaudānavantaḥ


f.sg.du.pl.
Nom.dānavatādānavatedānavatāḥ
Gen.dānavatāyāḥdānavatayoḥdānavatānām
Dat.dānavatāyaidānavatābhyāmdānavatābhyaḥ
Instr.dānavatayādānavatābhyāmdānavatābhiḥ
Acc.dānavatāmdānavatedānavatāḥ
Abl.dānavatāyāḥdānavatābhyāmdānavatābhyaḥ
Loc.dānavatāyāmdānavatayoḥdānavatāsu
Voc.dānavatedānavatedānavatāḥ


n.sg.du.pl.
Nom.dānavatdānavantī, dānavatīdānavanti
Gen.dānavataḥdānavatoḥdānavatām
Dat.dānavatedānavadbhyāmdānavadbhyaḥ
Instr.dānavatādānavadbhyāmdānavadbhiḥ
Acc.dānavatdānavantī, dānavatīdānavanti
Abl.dānavataḥdānavadbhyāmdānavadbhyaḥ
Loc.dānavatidānavatoḥdānavatsu
Voc.dānavatdānavantī, dānavatīdānavanti





Monier-Williams Sanskrit-English Dictionary
  दानवत् [ dānavat ] [ dāná-vat ] ( [ dā́ ] ) m. f. n. having or bestowing gifts , liberal Lit. RV. viii , 32 , 12 Lit. MBh. xiii , 55.





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,