Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

श्वान्त

श्वान्त /śvānta/ спокойный; мирный

Adj., m./n./f.

m.sg.du.pl.
Nom.śvāntaḥśvāntauśvāntāḥ
Gen.śvāntasyaśvāntayoḥśvāntānām
Dat.śvāntāyaśvāntābhyāmśvāntebhyaḥ
Instr.śvāntenaśvāntābhyāmśvāntaiḥ
Acc.śvāntamśvāntauśvāntān
Abl.śvāntātśvāntābhyāmśvāntebhyaḥ
Loc.śvānteśvāntayoḥśvānteṣu
Voc.śvāntaśvāntauśvāntāḥ


f.sg.du.pl.
Nom.śvāntāśvānteśvāntāḥ
Gen.śvāntāyāḥśvāntayoḥśvāntānām
Dat.śvāntāyaiśvāntābhyāmśvāntābhyaḥ
Instr.śvāntayāśvāntābhyāmśvāntābhiḥ
Acc.śvāntāmśvānteśvāntāḥ
Abl.śvāntāyāḥśvāntābhyāmśvāntābhyaḥ
Loc.śvāntāyāmśvāntayoḥśvāntāsu
Voc.śvānteśvānteśvāntāḥ


n.sg.du.pl.
Nom.śvāntamśvānteśvāntāni
Gen.śvāntasyaśvāntayoḥśvāntānām
Dat.śvāntāyaśvāntābhyāmśvāntebhyaḥ
Instr.śvāntenaśvāntābhyāmśvāntaiḥ
Acc.śvāntamśvānteśvāntāni
Abl.śvāntātśvāntābhyāmśvāntebhyaḥ
Loc.śvānteśvāntayoḥśvānteṣu
Voc.śvāntaśvānteśvāntāni





Monier-Williams Sanskrit-English Dictionary
---

श्वान्त [ śvānta ] [ śvāntá ] m. f. n. ( fr. √ [ śvam ] = [ śam ] ?) tranquil , placid Lit. RV. ( Lit. Sāy. = [ śānta ] , or [ śrānta ] ) .


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,