Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविद्य

सविद्य /savidya/ наделённый знанием, учёный

Adj., m./n./f.

m.sg.du.pl.
Nom.savidyaḥsavidyausavidyāḥ
Gen.savidyasyasavidyayoḥsavidyānām
Dat.savidyāyasavidyābhyāmsavidyebhyaḥ
Instr.savidyenasavidyābhyāmsavidyaiḥ
Acc.savidyamsavidyausavidyān
Abl.savidyātsavidyābhyāmsavidyebhyaḥ
Loc.savidyesavidyayoḥsavidyeṣu
Voc.savidyasavidyausavidyāḥ


f.sg.du.pl.
Nom.savidyāsavidyesavidyāḥ
Gen.savidyāyāḥsavidyayoḥsavidyānām
Dat.savidyāyaisavidyābhyāmsavidyābhyaḥ
Instr.savidyayāsavidyābhyāmsavidyābhiḥ
Acc.savidyāmsavidyesavidyāḥ
Abl.savidyāyāḥsavidyābhyāmsavidyābhyaḥ
Loc.savidyāyāmsavidyayoḥsavidyāsu
Voc.savidyesavidyesavidyāḥ


n.sg.du.pl.
Nom.savidyamsavidyesavidyāni
Gen.savidyasyasavidyayoḥsavidyānām
Dat.savidyāyasavidyābhyāmsavidyebhyaḥ
Instr.savidyenasavidyābhyāmsavidyaiḥ
Acc.savidyamsavidyesavidyāni
Abl.savidyātsavidyābhyāmsavidyebhyaḥ
Loc.savidyesavidyayoḥsavidyeṣu
Voc.savidyasavidyesavidyāni





Monier-Williams Sanskrit-English Dictionary

---

  सविद्य [ savidya ] [ sa-vidya ] m. f. n. pursuing the same studies Lit. Vop.

   having learning , versed in science Lit. Cāṇ. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,