Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वैरकर

वैरकर /vaira-kara/ вызывающий вражду

Adj., m./n./f.

m.sg.du.pl.
Nom.vairakaraḥvairakarauvairakarāḥ
Gen.vairakarasyavairakarayoḥvairakarāṇām
Dat.vairakarāyavairakarābhyāmvairakarebhyaḥ
Instr.vairakareṇavairakarābhyāmvairakaraiḥ
Acc.vairakaramvairakarauvairakarān
Abl.vairakarātvairakarābhyāmvairakarebhyaḥ
Loc.vairakarevairakarayoḥvairakareṣu
Voc.vairakaravairakarauvairakarāḥ


f.sg.du.pl.
Nom.vairakarāvairakarevairakarāḥ
Gen.vairakarāyāḥvairakarayoḥvairakarāṇām
Dat.vairakarāyaivairakarābhyāmvairakarābhyaḥ
Instr.vairakarayāvairakarābhyāmvairakarābhiḥ
Acc.vairakarāmvairakarevairakarāḥ
Abl.vairakarāyāḥvairakarābhyāmvairakarābhyaḥ
Loc.vairakarāyāmvairakarayoḥvairakarāsu
Voc.vairakarevairakarevairakarāḥ


n.sg.du.pl.
Nom.vairakaramvairakarevairakarāṇi
Gen.vairakarasyavairakarayoḥvairakarāṇām
Dat.vairakarāyavairakarābhyāmvairakarebhyaḥ
Instr.vairakareṇavairakarābhyāmvairakaraiḥ
Acc.vairakaramvairakarevairakarāṇi
Abl.vairakarātvairakarābhyāmvairakarebhyaḥ
Loc.vairakarevairakarayoḥvairakareṣu
Voc.vairakaravairakarevairakarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  वैरकर [ vairakara ] [ vaí ra-kara ] m. f. n. causing hostility Lit. Mn. Lit. VarBṛS.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,