Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

करेणु

करेणु /kareṇu/
1. m. слон
2. f. слониха

существительное, м.р.

sg.du.pl.
Nom.kareṇuḥkareṇūkareṇavaḥ
Gen.kareṇoḥkareṇvoḥkareṇūnām
Dat.kareṇavekareṇubhyāmkareṇubhyaḥ
Instr.kareṇunākareṇubhyāmkareṇubhiḥ
Acc.kareṇumkareṇūkareṇūn
Abl.kareṇoḥkareṇubhyāmkareṇubhyaḥ
Loc.kareṇaukareṇvoḥkareṇuṣu
Voc.kareṇokareṇūkareṇavaḥ


sg.du.pl.
Nom.kareṇuḥkareṇūkareṇavaḥ
Gen.kareṇvāḥ, kareṇoḥkareṇvoḥkareṇūnām
Dat.kareṇvai, kareṇavekareṇubhyāmkareṇubhyaḥ
Instr.kareṇvākareṇubhyāmkareṇubhiḥ
Acc.kareṇumkareṇūkareṇūḥ
Abl.kareṇvāḥ, kareṇoḥkareṇubhyāmkareṇubhyaḥ
Loc.kareṇvām, kareṇaukareṇvoḥkareṇuṣu
Voc.kareṇokareṇūkareṇavaḥ



Monier-Williams Sanskrit-English Dictionary

 करेणु [ kareṇu ] [ kareṇu m. ( Lit. Uṇ. ii , 1) an elephant Lit. MBh. Lit. Pañcat.

  Pterospermum Acerifolium Lit. L.

  [ kareṇu f. ( [ us ] ( and [ ūs ] Lit. L. ) ) a female elephant Lit. MBh. Lit. Suśr. Lit. Ragh.

  a sort of plant Lit. Suśr. ii , 171 , 16 ; 173 ; 7

  the Svarabhakti ( q.v.) between [ r and [ h ] Comm. on Lit. TPrāt.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,