Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रेष्य

प्रेष्य /preṣya/
1. pn. от प्रेष् ;
2. m. слуга
3. n. приказ, повеление

Adj., m./n./f.

m.sg.du.pl.
Nom.preṣyaḥpreṣyaupreṣyāḥ
Gen.preṣyasyapreṣyayoḥpreṣyāṇām
Dat.preṣyāyapreṣyābhyāmpreṣyebhyaḥ
Instr.preṣyeṇapreṣyābhyāmpreṣyaiḥ
Acc.preṣyampreṣyaupreṣyān
Abl.preṣyātpreṣyābhyāmpreṣyebhyaḥ
Loc.preṣyepreṣyayoḥpreṣyeṣu
Voc.preṣyapreṣyaupreṣyāḥ


f.sg.du.pl.
Nom.preṣyāpreṣyepreṣyāḥ
Gen.preṣyāyāḥpreṣyayoḥpreṣyāṇām
Dat.preṣyāyaipreṣyābhyāmpreṣyābhyaḥ
Instr.preṣyayāpreṣyābhyāmpreṣyābhiḥ
Acc.preṣyāmpreṣyepreṣyāḥ
Abl.preṣyāyāḥpreṣyābhyāmpreṣyābhyaḥ
Loc.preṣyāyāmpreṣyayoḥpreṣyāsu
Voc.preṣyepreṣyepreṣyāḥ


n.sg.du.pl.
Nom.preṣyampreṣyepreṣyāṇi
Gen.preṣyasyapreṣyayoḥpreṣyāṇām
Dat.preṣyāyapreṣyābhyāmpreṣyebhyaḥ
Instr.preṣyeṇapreṣyābhyāmpreṣyaiḥ
Acc.preṣyampreṣyepreṣyāṇi
Abl.preṣyātpreṣyābhyāmpreṣyebhyaḥ
Loc.preṣyepreṣyayoḥpreṣyeṣu
Voc.preṣyapreṣyepreṣyāṇi




существительное, м.р.

sg.du.pl.
Nom.preṣyaḥpreṣyaupreṣyāḥ
Gen.preṣyasyapreṣyayoḥpreṣyāṇām
Dat.preṣyāyapreṣyābhyāmpreṣyebhyaḥ
Instr.preṣyeṇapreṣyābhyāmpreṣyaiḥ
Acc.preṣyampreṣyaupreṣyān
Abl.preṣyātpreṣyābhyāmpreṣyebhyaḥ
Loc.preṣyepreṣyayoḥpreṣyeṣu
Voc.preṣyapreṣyaupreṣyāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.preṣyampreṣyepreṣyāṇi
Gen.preṣyasyapreṣyayoḥpreṣyāṇām
Dat.preṣyāyapreṣyābhyāmpreṣyebhyaḥ
Instr.preṣyeṇapreṣyābhyāmpreṣyaiḥ
Acc.preṣyampreṣyepreṣyāṇi
Abl.preṣyātpreṣyābhyāmpreṣyebhyaḥ
Loc.preṣyepreṣyayoḥpreṣyeṣu
Voc.preṣyapreṣyepreṣyāṇi



Monier-Williams Sanskrit-English Dictionary
---

  प्रेष्य [ preṣya ] [ preṣya ] m. f. n. to be sent or dispatched , fit for a messenger Lit. Kathās.

   [ preṣya ] m. a servant , menial , slave (f ( [ ā ] ) . a female servant , handmaid) Lit. MBh. Lit. Kāv.

   n. servitude Lit. Yājñ. ( in [ śūdra-pr ] v.l. for [ -praiṣya ] )

   behest , command (see next)

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,