Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

°भृत्

°भृत् /-bhṛt/
1) носящий
2) имеющий, содержащий
3) приобретающий

Adj., m./n./f.

m.sg.du.pl.
Nom.bhṛt, bhṛtbhṛtau, bhṛtaubhṛtaḥ, bhṛtaḥ
Gen.bhṛtaḥ, bhṛtaḥbhṛtoḥ, bhṛtoḥbhṛtām, bhṛtām
Dat.bhṛte, bhṛtebhṛdbhyām, bhṛdbhyāmbhṛdbhyaḥ, bhṛdbhyaḥ
Instr.bhṛtā, bhṛtābhṛdbhyām, bhṛdbhyāmbhṛdbhiḥ, bhṛdbhiḥ
Acc.bhṛtam, bhṛtambhṛtau, bhṛtaubhṛtaḥ, bhṛtaḥ
Abl.bhṛtaḥ, bhṛtaḥbhṛdbhyām, bhṛdbhyāmbhṛdbhyaḥ, bhṛdbhyaḥ
Loc.bhṛti, bhṛtibhṛtoḥ, bhṛtoḥbhṛtsu, bhṛtsu
Voc.bhṛt, bhṛtbhṛtau, bhṛtaubhṛtaḥ, bhṛtaḥ


f.sg.du.pl.
Nom.bhṛtā, bhṛtābhṛte, bhṛtebhṛtāḥ, bhṛtāḥ
Gen.bhṛtāyāḥ, bhṛtāyāḥbhṛtayoḥ, bhṛtayoḥbhṛtānām, bhṛtānām
Dat.bhṛtāyai, bhṛtāyaibhṛtābhyām, bhṛtābhyāmbhṛtābhyaḥ, bhṛtābhyaḥ
Instr.bhṛtayā, bhṛtayābhṛtābhyām, bhṛtābhyāmbhṛtābhiḥ, bhṛtābhiḥ
Acc.bhṛtām, bhṛtāmbhṛte, bhṛtebhṛtāḥ, bhṛtāḥ
Abl.bhṛtāyāḥ, bhṛtāyāḥbhṛtābhyām, bhṛtābhyāmbhṛtābhyaḥ, bhṛtābhyaḥ
Loc.bhṛtāyām, bhṛtāyāmbhṛtayoḥ, bhṛtayoḥbhṛtāsu, bhṛtāsu
Voc.bhṛte, bhṛtebhṛte, bhṛtebhṛtāḥ, bhṛtāḥ


n.sg.du.pl.
Nom.bhṛt, bhṛtbhṛtī, bhṛtībhṛnti, bhṛnti
Gen.bhṛtaḥ, bhṛtaḥbhṛtoḥ, bhṛtoḥbhṛtām, bhṛtām
Dat.bhṛte, bhṛtebhṛdbhyām, bhṛdbhyāmbhṛdbhyaḥ, bhṛdbhyaḥ
Instr.bhṛtā, bhṛtābhṛdbhyām, bhṛdbhyāmbhṛdbhiḥ, bhṛdbhiḥ
Acc.bhṛt, bhṛtbhṛtī, bhṛtībhṛnti, bhṛnti
Abl.bhṛtaḥ, bhṛtaḥbhṛdbhyām, bhṛdbhyāmbhṛdbhyaḥ, bhṛdbhyaḥ
Loc.bhṛti, bhṛtibhṛtoḥ, bhṛtoḥbhṛtsu, bhṛtsu
Voc.bhṛt, bhṛtbhṛtī, bhṛtībhṛnti, bhṛnti







Monier-Williams Sanskrit-English Dictionary
---

 भृत् [ bhṛt ] [ bhṛt ] m. f. n. bearing , carrying , bringing , procuring , possessing , wearing , having , nourishing , supporting , maintaining (only ifc. ; cf. [ iṣu- ] , [ kṣiti- ] , [ dharma- ] , [ vaṃśa-bhṛt ] )


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,