Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

गणित

गणित /gaṇita/
1. высчитанный, вычисленный
2. n.
1) арифметика
2) счёт

Adj., m./n./f.

m.sg.du.pl.
Nom.gaṇitaḥgaṇitaugaṇitāḥ
Gen.gaṇitasyagaṇitayoḥgaṇitānām
Dat.gaṇitāyagaṇitābhyāmgaṇitebhyaḥ
Instr.gaṇitenagaṇitābhyāmgaṇitaiḥ
Acc.gaṇitamgaṇitaugaṇitān
Abl.gaṇitātgaṇitābhyāmgaṇitebhyaḥ
Loc.gaṇitegaṇitayoḥgaṇiteṣu
Voc.gaṇitagaṇitaugaṇitāḥ


f.sg.du.pl.
Nom.gaṇitāgaṇitegaṇitāḥ
Gen.gaṇitāyāḥgaṇitayoḥgaṇitānām
Dat.gaṇitāyaigaṇitābhyāmgaṇitābhyaḥ
Instr.gaṇitayāgaṇitābhyāmgaṇitābhiḥ
Acc.gaṇitāmgaṇitegaṇitāḥ
Abl.gaṇitāyāḥgaṇitābhyāmgaṇitābhyaḥ
Loc.gaṇitāyāmgaṇitayoḥgaṇitāsu
Voc.gaṇitegaṇitegaṇitāḥ


n.sg.du.pl.
Nom.gaṇitamgaṇitegaṇitāni
Gen.gaṇitasyagaṇitayoḥgaṇitānām
Dat.gaṇitāyagaṇitābhyāmgaṇitebhyaḥ
Instr.gaṇitenagaṇitābhyāmgaṇitaiḥ
Acc.gaṇitamgaṇitegaṇitāni
Abl.gaṇitātgaṇitābhyāmgaṇitebhyaḥ
Loc.gaṇitegaṇitayoḥgaṇiteṣu
Voc.gaṇitagaṇitegaṇitāni




Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.gaṇitamgaṇitegaṇitāni
Gen.gaṇitasyagaṇitayoḥgaṇitānām
Dat.gaṇitāyagaṇitābhyāmgaṇitebhyaḥ
Instr.gaṇitenagaṇitābhyāmgaṇitaiḥ
Acc.gaṇitamgaṇitegaṇitāni
Abl.gaṇitātgaṇitābhyāmgaṇitebhyaḥ
Loc.gaṇitegaṇitayoḥgaṇiteṣu
Voc.gaṇitagaṇitegaṇitāni



Monier-Williams Sanskrit-English Dictionary
---

 गणित [ gaṇita ] [ gaṇita m. f. n. counted , numbered , reckoned , calculated Lit. MBh. Lit. BhP. Lit. Vet.

  [ gaṇita n. reckoning , calculating , science of computation comprising arithmetic , algebra , and geometry , [ pāṭī- or [ vyakta- ] , [ bīja- ] , & [ rekhā-] ) Lit. MBh. i , 293 Lit. Mṛicch. i , 4 Lit. VarBṛS.

  the astronomical or astrological part of a Jyotiḥśāstra (with the exception of the portion treating of nativities) Lit. VarBṛS.

  the sum of a progression

  sum (in general) .

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,