Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

अरस

अरस /arasa/ безвкусный

Adj., m./n./f.

m.sg.du.pl.
Nom.arasaḥarasauarasāḥ
Gen.arasasyaarasayoḥarasānām
Dat.arasāyaarasābhyāmarasebhyaḥ
Instr.arasenaarasābhyāmarasaiḥ
Acc.arasamarasauarasān
Abl.arasātarasābhyāmarasebhyaḥ
Loc.arasearasayoḥaraseṣu
Voc.arasaarasauarasāḥ


f.sg.du.pl.
Nom.arasāarasearasāḥ
Gen.arasāyāḥarasayoḥarasānām
Dat.arasāyaiarasābhyāmarasābhyaḥ
Instr.arasayāarasābhyāmarasābhiḥ
Acc.arasāmarasearasāḥ
Abl.arasāyāḥarasābhyāmarasābhyaḥ
Loc.arasāyāmarasayoḥarasāsu
Voc.arasearasearasāḥ


n.sg.du.pl.
Nom.arasamarasearasāni
Gen.arasasyaarasayoḥarasānām
Dat.arasāyaarasābhyāmarasebhyaḥ
Instr.arasenaarasābhyāmarasaiḥ
Acc.arasamarasearasāni
Abl.arasātarasābhyāmarasebhyaḥ
Loc.arasearasayoḥaraseṣu
Voc.arasaarasearasāni





Monier-Williams Sanskrit-English Dictionary

अरस [ arasa ] [ a-rasá ] m. f. n. sapless , tasteless Lit. NṛisUp.

not having the faculty of tasting Lit. ŚBr. xiv

weak , effectless , having no strength Lit. RV. i,191,16 Lit. AV.

[ arasa m. absence of sap or juice Lit. L.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,