Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

निषेव

निषेव /niṣeva/
1. (—o)
1) занимающийся чем-л.
2) соблюдающий что-л.
3) прислуживающий
4) посещающий что-л., кого-л.
5) наслаждающийся
2. m. почитание

Adj., m./n./f.

m.sg.du.pl.
Nom.niṣevaḥniṣevauniṣevāḥ
Gen.niṣevasyaniṣevayoḥniṣevāṇām
Dat.niṣevāyaniṣevābhyāmniṣevebhyaḥ
Instr.niṣeveṇaniṣevābhyāmniṣevaiḥ
Acc.niṣevamniṣevauniṣevān
Abl.niṣevātniṣevābhyāmniṣevebhyaḥ
Loc.niṣeveniṣevayoḥniṣeveṣu
Voc.niṣevaniṣevauniṣevāḥ


f.sg.du.pl.
Nom.niṣevāniṣeveniṣevāḥ
Gen.niṣevāyāḥniṣevayoḥniṣevāṇām
Dat.niṣevāyainiṣevābhyāmniṣevābhyaḥ
Instr.niṣevayāniṣevābhyāmniṣevābhiḥ
Acc.niṣevāmniṣeveniṣevāḥ
Abl.niṣevāyāḥniṣevābhyāmniṣevābhyaḥ
Loc.niṣevāyāmniṣevayoḥniṣevāsu
Voc.niṣeveniṣeveniṣevāḥ


n.sg.du.pl.
Nom.niṣevamniṣeveniṣevāṇi
Gen.niṣevasyaniṣevayoḥniṣevāṇām
Dat.niṣevāyaniṣevābhyāmniṣevebhyaḥ
Instr.niṣeveṇaniṣevābhyāmniṣevaiḥ
Acc.niṣevamniṣeveniṣevāṇi
Abl.niṣevātniṣevābhyāmniṣevebhyaḥ
Loc.niṣeveniṣevayoḥniṣeveṣu
Voc.niṣevaniṣeveniṣevāṇi





Monier-Williams Sanskrit-English Dictionary

---

  निषेव [ niṣeva ] [ ni-ṣeva ] m. f. n. practising , exercising , observing (ifc.) Lit. MBh.

   [ niṣevā ] f. exercising , practice , service Lit. BhP.

   use , employment Lit. ib.

   worship , adoration Lit. ib.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,