Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

ससुर

ससुर /sasura/ вместе с богами

Adj., m./n./f.

m.sg.du.pl.
Nom.sasuraḥsasurausasurāḥ
Gen.sasurasyasasurayoḥsasurāṇām
Dat.sasurāyasasurābhyāmsasurebhyaḥ
Instr.sasureṇasasurābhyāmsasuraiḥ
Acc.sasuramsasurausasurān
Abl.sasurātsasurābhyāmsasurebhyaḥ
Loc.sasuresasurayoḥsasureṣu
Voc.sasurasasurausasurāḥ


f.sg.du.pl.
Nom.sasurāsasuresasurāḥ
Gen.sasurāyāḥsasurayoḥsasurāṇām
Dat.sasurāyaisasurābhyāmsasurābhyaḥ
Instr.sasurayāsasurābhyāmsasurābhiḥ
Acc.sasurāmsasuresasurāḥ
Abl.sasurāyāḥsasurābhyāmsasurābhyaḥ
Loc.sasurāyāmsasurayoḥsasurāsu
Voc.sasuresasuresasurāḥ


n.sg.du.pl.
Nom.sasuramsasuresasurāṇi
Gen.sasurasyasasurayoḥsasurāṇām
Dat.sasurāyasasurābhyāmsasurebhyaḥ
Instr.sasureṇasasurābhyāmsasuraiḥ
Acc.sasuramsasuresasurāṇi
Abl.sasurātsasurābhyāmsasurebhyaḥ
Loc.sasuresasurayoḥsasureṣu
Voc.sasurasasuresasurāṇi





Monier-Williams Sanskrit-English Dictionary
---

  ससुर [ sasura ] [ sa-sura ] m. f. n. along with the gods Lit. Śiś.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,