Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यभिचारिन्

व्यभिचारिन् /vyabhicārin/ неверный; вероломный

Adj., m./n./f.

m.sg.du.pl.
Nom.vyabhicārīvyabhicāriṇauvyabhicāriṇaḥ
Gen.vyabhicāriṇaḥvyabhicāriṇoḥvyabhicāriṇām
Dat.vyabhicāriṇevyabhicāribhyāmvyabhicāribhyaḥ
Instr.vyabhicāriṇāvyabhicāribhyāmvyabhicāribhiḥ
Acc.vyabhicāriṇamvyabhicāriṇauvyabhicāriṇaḥ
Abl.vyabhicāriṇaḥvyabhicāribhyāmvyabhicāribhyaḥ
Loc.vyabhicāriṇivyabhicāriṇoḥvyabhicāriṣu
Voc.vyabhicārinvyabhicāriṇauvyabhicāriṇaḥ


f.sg.du.pl.
Nom.vyabhicāriṇīvyabhicāriṇyauvyabhicāriṇyaḥ
Gen.vyabhicāriṇyāḥvyabhicāriṇyoḥvyabhicāriṇīnām
Dat.vyabhicāriṇyaivyabhicāriṇībhyāmvyabhicāriṇībhyaḥ
Instr.vyabhicāriṇyāvyabhicāriṇībhyāmvyabhicāriṇībhiḥ
Acc.vyabhicāriṇīmvyabhicāriṇyauvyabhicāriṇīḥ
Abl.vyabhicāriṇyāḥvyabhicāriṇībhyāmvyabhicāriṇībhyaḥ
Loc.vyabhicāriṇyāmvyabhicāriṇyoḥvyabhicāriṇīṣu
Voc.vyabhicāriṇivyabhicāriṇyauvyabhicāriṇyaḥ


n.sg.du.pl.
Nom.vyabhicārivyabhicāriṇīvyabhicārīṇi
Gen.vyabhicāriṇaḥvyabhicāriṇoḥvyabhicāriṇām
Dat.vyabhicāriṇevyabhicāribhyāmvyabhicāribhyaḥ
Instr.vyabhicāriṇāvyabhicāribhyāmvyabhicāribhiḥ
Acc.vyabhicārivyabhicāriṇīvyabhicārīṇi
Abl.vyabhicāriṇaḥvyabhicāribhyāmvyabhicāribhyaḥ
Loc.vyabhicāriṇivyabhicāriṇoḥvyabhicāriṣu
Voc.vyabhicārin, vyabhicārivyabhicāriṇīvyabhicārīṇi





Monier-Williams Sanskrit-English Dictionary
---

 व्यभिचारिन् [ vyabhicārin ] [ vy-abhicārin ] m. f. n. going astray , straying or deviating or diverging from (abl.) Lit. Hariv. Lit. Kāv. Lit. Kathās.

  following bad courses , doing what is improper , profligate , wanton , unchaste (esp. said of women) , faithless towards (gen.) Lit. MBh. Lit. Kāv.

  changeable , inconstant (opp. to [ sthāyin ] ; cf. [ °ri-bhāva ] above ) Lit. MBh. Lit. Sāh. Lit. Pratāp.

  (ifc.) transgressing , violating , breaking (see [ samaya-vy ] )

  irregular , anomalous Lit. MW.

  (a word) having a non-primitive or secondary meaning , having several meanings Lit. ib.

  [ vyabhicāriṇī ] f. a wanton woman , unchaste wife , adulteress Lit. W.

  [ vyabhicārin ] n. anything transitory (as feelings ) Lit. ib.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,