Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कार्मण

कार्मण /kārmaṇa/
1) относящийся к действию, связанный с действием
2) очаровывающий

Adj., m./n./f.

m.sg.du.pl.
Nom.kārmaṇaḥkārmaṇaukārmaṇāḥ
Gen.kārmaṇasyakārmaṇayoḥkārmaṇānām
Dat.kārmaṇāyakārmaṇābhyāmkārmaṇebhyaḥ
Instr.kārmaṇenakārmaṇābhyāmkārmaṇaiḥ
Acc.kārmaṇamkārmaṇaukārmaṇān
Abl.kārmaṇātkārmaṇābhyāmkārmaṇebhyaḥ
Loc.kārmaṇekārmaṇayoḥkārmaṇeṣu
Voc.kārmaṇakārmaṇaukārmaṇāḥ


f.sg.du.pl.
Nom.kārmaṇīkārmaṇyaukārmaṇyaḥ
Gen.kārmaṇyāḥkārmaṇyoḥkārmaṇīnām
Dat.kārmaṇyaikārmaṇībhyāmkārmaṇībhyaḥ
Instr.kārmaṇyākārmaṇībhyāmkārmaṇībhiḥ
Acc.kārmaṇīmkārmaṇyaukārmaṇīḥ
Abl.kārmaṇyāḥkārmaṇībhyāmkārmaṇībhyaḥ
Loc.kārmaṇyāmkārmaṇyoḥkārmaṇīṣu
Voc.kārmaṇikārmaṇyaukārmaṇyaḥ


n.sg.du.pl.
Nom.kārmaṇamkārmaṇekārmaṇāni
Gen.kārmaṇasyakārmaṇayoḥkārmaṇānām
Dat.kārmaṇāyakārmaṇābhyāmkārmaṇebhyaḥ
Instr.kārmaṇenakārmaṇābhyāmkārmaṇaiḥ
Acc.kārmaṇamkārmaṇekārmaṇāni
Abl.kārmaṇātkārmaṇābhyāmkārmaṇebhyaḥ
Loc.kārmaṇekārmaṇayoḥkārmaṇeṣu
Voc.kārmaṇakārmaṇekārmaṇāni





Monier-Williams Sanskrit-English Dictionary

 कार्मण [ kārmaṇa ] [ kārmaṇa m. f. n. relating to or proceeding from a work or action Lit. W.

  finishing a work Lit. W.

  performing anything by means of magic

  [ kārmaṇa n. magic , sorcery , witchcraft Lit. Pāṇ. 5-4 , 36 Lit. Rājat.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,