Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

बहुरूप

बहुरूप /bahu-rūpa/ bah.
1) многоцветный
2) разнообразный
3) различный

Adj., m./n./f.

m.sg.du.pl.
Nom.bahurūpaḥbahurūpaubahurūpāḥ
Gen.bahurūpasyabahurūpayoḥbahurūpāṇām
Dat.bahurūpāyabahurūpābhyāmbahurūpebhyaḥ
Instr.bahurūpeṇabahurūpābhyāmbahurūpaiḥ
Acc.bahurūpambahurūpaubahurūpān
Abl.bahurūpātbahurūpābhyāmbahurūpebhyaḥ
Loc.bahurūpebahurūpayoḥbahurūpeṣu
Voc.bahurūpabahurūpaubahurūpāḥ


f.sg.du.pl.
Nom.bahurūpābahurūpebahurūpāḥ
Gen.bahurūpāyāḥbahurūpayoḥbahurūpāṇām
Dat.bahurūpāyaibahurūpābhyāmbahurūpābhyaḥ
Instr.bahurūpayābahurūpābhyāmbahurūpābhiḥ
Acc.bahurūpāmbahurūpebahurūpāḥ
Abl.bahurūpāyāḥbahurūpābhyāmbahurūpābhyaḥ
Loc.bahurūpāyāmbahurūpayoḥbahurūpāsu
Voc.bahurūpebahurūpebahurūpāḥ


n.sg.du.pl.
Nom.bahurūpambahurūpebahurūpāṇi
Gen.bahurūpasyabahurūpayoḥbahurūpāṇām
Dat.bahurūpāyabahurūpābhyāmbahurūpebhyaḥ
Instr.bahurūpeṇabahurūpābhyāmbahurūpaiḥ
Acc.bahurūpambahurūpebahurūpāṇi
Abl.bahurūpātbahurūpābhyāmbahurūpebhyaḥ
Loc.bahurūpebahurūpayoḥbahurūpeṣu
Voc.bahurūpabahurūpebahurūpāṇi





Monier-Williams Sanskrit-English Dictionary
---

  बहुरूप [ bahurūpa ] [ bahú-rūpá ] m. f. n. multiform , variegated , checkered

   manifold Lit. VS.

   [ bahurūpa ] m. N. of Śiva Lit. MBh.

   of Rudra Lit. ib. Lit. Pur.

   of a son of Medhātithi Lit. BhP.

   ( only Lit. L.) a chameleon

   hair

   the resin of Shorea Robusta

   the sun

   N. of Brahmā

   of Vishṇu

   of the god of love

   of a Buddha

   [ bahurūpā ] f. N. of one of the seven tongues of fire Lit. L.

   [ bahurūpa ] n. N. of a Varsha Lit. BhP.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,