Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सविस्तर

सविस्तर /savistara/ подробный, обстоятельный;
Acc. [drone1]सविस्तरम्[/drone1] adv. подробно, обстоятельно

Adj., m./n./f.

m.sg.du.pl.
Nom.savistaraḥsavistarausavistarāḥ
Gen.savistarasyasavistarayoḥsavistarāṇām
Dat.savistarāyasavistarābhyāmsavistarebhyaḥ
Instr.savistareṇasavistarābhyāmsavistaraiḥ
Acc.savistaramsavistarausavistarān
Abl.savistarātsavistarābhyāmsavistarebhyaḥ
Loc.savistaresavistarayoḥsavistareṣu
Voc.savistarasavistarausavistarāḥ


f.sg.du.pl.
Nom.savistarāsavistaresavistarāḥ
Gen.savistarāyāḥsavistarayoḥsavistarāṇām
Dat.savistarāyaisavistarābhyāmsavistarābhyaḥ
Instr.savistarayāsavistarābhyāmsavistarābhiḥ
Acc.savistarāmsavistaresavistarāḥ
Abl.savistarāyāḥsavistarābhyāmsavistarābhyaḥ
Loc.savistarāyāmsavistarayoḥsavistarāsu
Voc.savistaresavistaresavistarāḥ


n.sg.du.pl.
Nom.savistaramsavistaresavistarāṇi
Gen.savistarasyasavistarayoḥsavistarāṇām
Dat.savistarāyasavistarābhyāmsavistarebhyaḥ
Instr.savistareṇasavistarābhyāmsavistaraiḥ
Acc.savistaramsavistaresavistarāṇi
Abl.savistarātsavistarābhyāmsavistarebhyaḥ
Loc.savistaresavistarayoḥsavistareṣu
Voc.savistarasavistaresavistarāṇi





Monier-Williams Sanskrit-English Dictionary
---

  सविस्तर [ savistara ] [ sa-vistara ] m. f. n. having diffuseness , diffuse , detained , complete ( [ am ] ind. ) Lit. Pañcat. Lit. Kathās.

   with the texts belonging to it (i.e. to the Veda) Lit. Hariv. Lit. BhP.

   [ savistaram ] ind. , see [ savistara ]

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,