Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

साधनता

साधनता /sādhanatā/ f.
1) состояние обладания средствами
2) состояние совершенства

sg.du.pl.
Nom.sādhanatāsādhanatesādhanatāḥ
Gen.sādhanatāyāḥsādhanatayoḥsādhanatānām
Dat.sādhanatāyaisādhanatābhyāmsādhanatābhyaḥ
Instr.sādhanatayāsādhanatābhyāmsādhanatābhiḥ
Acc.sādhanatāmsādhanatesādhanatāḥ
Abl.sādhanatāyāḥsādhanatābhyāmsādhanatābhyaḥ
Loc.sādhanatāyāmsādhanatayoḥsādhanatāsu
Voc.sādhanatesādhanatesādhanatāḥ



Monier-Williams Sanskrit-English Dictionary
---

  साधनता [ sādhanatā ] [ sā́dhana-tā ] f. the being a means of (comp. cf. [ bahu-s ] ) Lit. Sarvad. Lit. Bhāshāp.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,