Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रार्थ

प्रार्थ /prārtha/
1. жаждущий
2. m.
1) прибор
2) утварь, посуда

Adj., m./n./f.

m.sg.du.pl.
Nom.prārthaḥprārthauprārthāḥ
Gen.prārthasyaprārthayoḥprārthānām
Dat.prārthāyaprārthābhyāmprārthebhyaḥ
Instr.prārthenaprārthābhyāmprārthaiḥ
Acc.prārthamprārthauprārthān
Abl.prārthātprārthābhyāmprārthebhyaḥ
Loc.prārtheprārthayoḥprārtheṣu
Voc.prārthaprārthauprārthāḥ


f.sg.du.pl.
Nom.prārthāprārtheprārthāḥ
Gen.prārthāyāḥprārthayoḥprārthānām
Dat.prārthāyaiprārthābhyāmprārthābhyaḥ
Instr.prārthayāprārthābhyāmprārthābhiḥ
Acc.prārthāmprārtheprārthāḥ
Abl.prārthāyāḥprārthābhyāmprārthābhyaḥ
Loc.prārthāyāmprārthayoḥprārthāsu
Voc.prārtheprārtheprārthāḥ


n.sg.du.pl.
Nom.prārthamprārtheprārthāni
Gen.prārthasyaprārthayoḥprārthānām
Dat.prārthāyaprārthābhyāmprārthebhyaḥ
Instr.prārthenaprārthābhyāmprārthaiḥ
Acc.prārthamprārtheprārthāni
Abl.prārthātprārthābhyāmprārthebhyaḥ
Loc.prārtheprārthayoḥprārtheṣu
Voc.prārthaprārtheprārthāni





Monier-Williams Sanskrit-English Dictionary

---

 प्रार्थ [ prārtha ] [ prā́rtha ] m. f. n. (prob.) eager or ready to set out on a journey Lit. AV. Lit. Br.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,