Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुसर्व

सुसर्व /su-sarva/
1) полный
2) совершённый

Adj., m./n./f.

m.sg.du.pl.
Nom.susarvaḥsusarvaususarvāḥ
Gen.susarvasyasusarvayoḥsusarvāṇām
Dat.susarvāyasusarvābhyāmsusarvebhyaḥ
Instr.susarveṇasusarvābhyāmsusarvaiḥ
Acc.susarvamsusarvaususarvān
Abl.susarvātsusarvābhyāmsusarvebhyaḥ
Loc.susarvesusarvayoḥsusarveṣu
Voc.susarvasusarvaususarvāḥ


f.sg.du.pl.
Nom.susarvāsusarvesusarvāḥ
Gen.susarvāyāḥsusarvayoḥsusarvāṇām
Dat.susarvāyaisusarvābhyāmsusarvābhyaḥ
Instr.susarvayāsusarvābhyāmsusarvābhiḥ
Acc.susarvāmsusarvesusarvāḥ
Abl.susarvāyāḥsusarvābhyāmsusarvābhyaḥ
Loc.susarvāyāmsusarvayoḥsusarvāsu
Voc.susarvesusarvesusarvāḥ


n.sg.du.pl.
Nom.susarvamsusarvesusarvāṇi
Gen.susarvasyasusarvayoḥsusarvāṇām
Dat.susarvāyasusarvābhyāmsusarvebhyaḥ
Instr.susarveṇasusarvābhyāmsusarvaiḥ
Acc.susarvamsusarvesusarvāṇi
Abl.susarvātsusarvābhyāmsusarvebhyaḥ
Loc.susarvesusarvayoḥsusarveṣu
Voc.susarvasusarvesusarvāṇi





Monier-Williams Sanskrit-English Dictionary

---

  सुसर्व [ susarva ] [ su-sarva ] ( [ sú- ] ) m. f. n. quite complete Lit. ŚBr.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,