Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

पृच्छक

पृच्छक /pṛcchaka/ спрашивающий о чём-л. (Gen. )

Adj., m./n./f.

m.sg.du.pl.
Nom.pṛcchakaḥpṛcchakaupṛcchakāḥ
Gen.pṛcchakasyapṛcchakayoḥpṛcchakānām
Dat.pṛcchakāyapṛcchakābhyāmpṛcchakebhyaḥ
Instr.pṛcchakenapṛcchakābhyāmpṛcchakaiḥ
Acc.pṛcchakampṛcchakaupṛcchakān
Abl.pṛcchakātpṛcchakābhyāmpṛcchakebhyaḥ
Loc.pṛcchakepṛcchakayoḥpṛcchakeṣu
Voc.pṛcchakapṛcchakaupṛcchakāḥ


f.sg.du.pl.
Nom.pṛcchikāpṛcchikepṛcchikāḥ
Gen.pṛcchikāyāḥpṛcchikayoḥpṛcchikānām
Dat.pṛcchikāyaipṛcchikābhyāmpṛcchikābhyaḥ
Instr.pṛcchikayāpṛcchikābhyāmpṛcchikābhiḥ
Acc.pṛcchikāmpṛcchikepṛcchikāḥ
Abl.pṛcchikāyāḥpṛcchikābhyāmpṛcchikābhyaḥ
Loc.pṛcchikāyāmpṛcchikayoḥpṛcchikāsu
Voc.pṛcchikepṛcchikepṛcchikāḥ


n.sg.du.pl.
Nom.pṛcchakampṛcchakepṛcchakāni
Gen.pṛcchakasyapṛcchakayoḥpṛcchakānām
Dat.pṛcchakāyapṛcchakābhyāmpṛcchakebhyaḥ
Instr.pṛcchakenapṛcchakābhyāmpṛcchakaiḥ
Acc.pṛcchakampṛcchakepṛcchakāni
Abl.pṛcchakātpṛcchakābhyāmpṛcchakebhyaḥ
Loc.pṛcchakepṛcchakayoḥpṛcchakeṣu
Voc.pṛcchakapṛcchakepṛcchakāni





Monier-Williams Sanskrit-English Dictionary

---

पृच्छक [ pṛcchaka ] [ pṛcchaka ] m. f. n. (√ [ prach ] ) one who asks or inquires about (gen.) Lit. Yājñ. Lit. Śak. Lit. Pañc.

inquiring into the future Lit. VarBṛS.

[ pṛcchaka ] m. an inquirer , inquisitive person Lit. W.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,