Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्वर्यात

स्वर्यात /svar-yāta/ ушедший в рай, умерший

Adj., m./n./f.

m.sg.du.pl.
Nom.svaryātaḥsvaryātausvaryātāḥ
Gen.svaryātasyasvaryātayoḥsvaryātānām
Dat.svaryātāyasvaryātābhyāmsvaryātebhyaḥ
Instr.svaryātenasvaryātābhyāmsvaryātaiḥ
Acc.svaryātamsvaryātausvaryātān
Abl.svaryātātsvaryātābhyāmsvaryātebhyaḥ
Loc.svaryātesvaryātayoḥsvaryāteṣu
Voc.svaryātasvaryātausvaryātāḥ


f.sg.du.pl.
Nom.svaryātāsvaryātesvaryātāḥ
Gen.svaryātāyāḥsvaryātayoḥsvaryātānām
Dat.svaryātāyaisvaryātābhyāmsvaryātābhyaḥ
Instr.svaryātayāsvaryātābhyāmsvaryātābhiḥ
Acc.svaryātāmsvaryātesvaryātāḥ
Abl.svaryātāyāḥsvaryātābhyāmsvaryātābhyaḥ
Loc.svaryātāyāmsvaryātayoḥsvaryātāsu
Voc.svaryātesvaryātesvaryātāḥ


n.sg.du.pl.
Nom.svaryātamsvaryātesvaryātāni
Gen.svaryātasyasvaryātayoḥsvaryātānām
Dat.svaryātāyasvaryātābhyāmsvaryātebhyaḥ
Instr.svaryātenasvaryātābhyāmsvaryātaiḥ
Acc.svaryātamsvaryātesvaryātāni
Abl.svaryātātsvaryātābhyāmsvaryātebhyaḥ
Loc.svaryātesvaryātayoḥsvaryāteṣu
Voc.svaryātasvaryātesvaryātāni





Monier-Williams Sanskrit-English Dictionary

---

  स्वर्यात [ svaryāta ] [ svár-yāta ] m. f. n. gone to heaven , dead Lit. Yājñ. Lit. MBh.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,