Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

सुदन्त

सुदन्त /su-danta/ bah. прекраснозубый

Adj., m./n./f.

m.sg.du.pl.
Nom.sudantaḥsudantausudantāḥ
Gen.sudantasyasudantayoḥsudantānām
Dat.sudantāyasudantābhyāmsudantebhyaḥ
Instr.sudantenasudantābhyāmsudantaiḥ
Acc.sudantamsudantausudantān
Abl.sudantātsudantābhyāmsudantebhyaḥ
Loc.sudantesudantayoḥsudanteṣu
Voc.sudantasudantausudantāḥ


f.sg.du.pl.
Nom.sudantāsudantesudantāḥ
Gen.sudantāyāḥsudantayoḥsudantānām
Dat.sudantāyaisudantābhyāmsudantābhyaḥ
Instr.sudantayāsudantābhyāmsudantābhiḥ
Acc.sudantāmsudantesudantāḥ
Abl.sudantāyāḥsudantābhyāmsudantābhyaḥ
Loc.sudantāyāmsudantayoḥsudantāsu
Voc.sudantesudantesudantāḥ


n.sg.du.pl.
Nom.sudantamsudantesudantāni
Gen.sudantasyasudantayoḥsudantānām
Dat.sudantāyasudantābhyāmsudantebhyaḥ
Instr.sudantenasudantābhyāmsudantaiḥ
Acc.sudantamsudantesudantāni
Abl.sudantātsudantābhyāmsudantebhyaḥ
Loc.sudantesudantayoḥsudanteṣu
Voc.sudantasudantesudantāni





Monier-Williams Sanskrit-English Dictionary
---

  सुदन्त [ sudanta ] [ su-danta ] m. f. n. having good or handsome teeth Lit. R.

   [ sudanta ] m. a good tooth Lit. MW.

   a partic. Samādhi , Lit. Kāraṇḍ.

   an actor , dancer Lit. L.

   N. of a man g. [ śubhrādi ]

   [ sudantā ] f. N. of an Apsaras Lit. VP.

   [ sudantī ] f. the female elephant of the north-west quarter Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,