Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रातिभाव्य

प्रातिभाव्य /prātibhāvya/ n. поручительство

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.prātibhāvyamprātibhāvyeprātibhāvyāni
Gen.prātibhāvyasyaprātibhāvyayoḥprātibhāvyānām
Dat.prātibhāvyāyaprātibhāvyābhyāmprātibhāvyebhyaḥ
Instr.prātibhāvyenaprātibhāvyābhyāmprātibhāvyaiḥ
Acc.prātibhāvyamprātibhāvyeprātibhāvyāni
Abl.prātibhāvyātprātibhāvyābhyāmprātibhāvyebhyaḥ
Loc.prātibhāvyeprātibhāvyayoḥprātibhāvyeṣu
Voc.prātibhāvyaprātibhāvyeprātibhāvyāni



Monier-Williams Sanskrit-English Dictionary

---

  प्रातिभाव्य [ prātibhāvya ] [ prāti-bhāvya ] n. ( fr. [ -bhū ] ) the act of becoming bail or surety , surety for (gen.) Lit. Mn. Lit. MBh.

   certainty of or about (gen.) Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,