Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वनस्थ

वनस्थ /vana-stha/
1. находящийся в лесу
2. m.
1) житель леса
2) лесной зверь

Adj., m./n./f.

m.sg.du.pl.
Nom.vanasthaḥvanasthauvanasthāḥ
Gen.vanasthasyavanasthayoḥvanasthānām
Dat.vanasthāyavanasthābhyāmvanasthebhyaḥ
Instr.vanasthenavanasthābhyāmvanasthaiḥ
Acc.vanasthamvanasthauvanasthān
Abl.vanasthātvanasthābhyāmvanasthebhyaḥ
Loc.vanasthevanasthayoḥvanastheṣu
Voc.vanasthavanasthauvanasthāḥ


f.sg.du.pl.
Nom.vanasthāvanasthevanasthāḥ
Gen.vanasthāyāḥvanasthayoḥvanasthānām
Dat.vanasthāyaivanasthābhyāmvanasthābhyaḥ
Instr.vanasthayāvanasthābhyāmvanasthābhiḥ
Acc.vanasthāmvanasthevanasthāḥ
Abl.vanasthāyāḥvanasthābhyāmvanasthābhyaḥ
Loc.vanasthāyāmvanasthayoḥvanasthāsu
Voc.vanasthevanasthevanasthāḥ


n.sg.du.pl.
Nom.vanasthamvanasthevanasthāni
Gen.vanasthasyavanasthayoḥvanasthānām
Dat.vanasthāyavanasthābhyāmvanasthebhyaḥ
Instr.vanasthenavanasthābhyāmvanasthaiḥ
Acc.vanasthamvanasthevanasthāni
Abl.vanasthātvanasthābhyāmvanasthebhyaḥ
Loc.vanasthevanasthayoḥvanastheṣu
Voc.vanasthavanasthevanasthāni




существительное, м.р.

sg.du.pl.
Nom.vanasthaḥvanasthauvanasthāḥ
Gen.vanasthasyavanasthayoḥvanasthānām
Dat.vanasthāyavanasthābhyāmvanasthebhyaḥ
Instr.vanasthenavanasthābhyāmvanasthaiḥ
Acc.vanasthamvanasthauvanasthān
Abl.vanasthātvanasthābhyāmvanasthebhyaḥ
Loc.vanasthevanasthayoḥvanastheṣu
Voc.vanasthavanasthauvanasthāḥ



Monier-Williams Sanskrit-English Dictionary

---

  वनस्थ [ vanastha ] [ vána-stha ] m. f. n. forest-abiding

   [ vanastha ] m. a forest-dweller , hermit , ascetic Lit. Mn. Lit. R.

   a deer , gazelle Lit. L.

   ( with [ gaja ] ) a wild elephant Lit. Hariv.

   [ vanasthā ] f. the holy fig-tree Lit. L.

   [ vanastha ] m. the small Pippala tree Lit. L.

   a kind of creeper Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,