Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तनुभाव

तनुभाव /tanu-bhāva/ m. тонкость; узость

существительное, м.р.

sg.du.pl.
Nom.tanubhāvaḥtanubhāvautanubhāvāḥ
Gen.tanubhāvasyatanubhāvayoḥtanubhāvānām
Dat.tanubhāvāyatanubhāvābhyāmtanubhāvebhyaḥ
Instr.tanubhāvenatanubhāvābhyāmtanubhāvaiḥ
Acc.tanubhāvamtanubhāvautanubhāvān
Abl.tanubhāvāttanubhāvābhyāmtanubhāvebhyaḥ
Loc.tanubhāvetanubhāvayoḥtanubhāveṣu
Voc.tanubhāvatanubhāvautanubhāvāḥ



Monier-Williams Sanskrit-English Dictionary
---

  तनुभाव [ tanubhāva ] [ tanú-bhāva ] m. = [ -tā ] Lit. Śak. vii , 8.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,