Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रादोष

प्रादोष /prādoṣa/
1. вечерний
2. n. вечер

Adj., m./n./f.

m.sg.du.pl.
Nom.prādoṣaḥprādoṣauprādoṣāḥ
Gen.prādoṣasyaprādoṣayoḥprādoṣāṇām
Dat.prādoṣāyaprādoṣābhyāmprādoṣebhyaḥ
Instr.prādoṣeṇaprādoṣābhyāmprādoṣaiḥ
Acc.prādoṣamprādoṣauprādoṣān
Abl.prādoṣātprādoṣābhyāmprādoṣebhyaḥ
Loc.prādoṣeprādoṣayoḥprādoṣeṣu
Voc.prādoṣaprādoṣauprādoṣāḥ


f.sg.du.pl.
Nom.prādoṣāprādoṣeprādoṣāḥ
Gen.prādoṣāyāḥprādoṣayoḥprādoṣāṇām
Dat.prādoṣāyaiprādoṣābhyāmprādoṣābhyaḥ
Instr.prādoṣayāprādoṣābhyāmprādoṣābhiḥ
Acc.prādoṣāmprādoṣeprādoṣāḥ
Abl.prādoṣāyāḥprādoṣābhyāmprādoṣābhyaḥ
Loc.prādoṣāyāmprādoṣayoḥprādoṣāsu
Voc.prādoṣeprādoṣeprādoṣāḥ


n.sg.du.pl.
Nom.prādoṣamprādoṣeprādoṣāṇi
Gen.prādoṣasyaprādoṣayoḥprādoṣāṇām
Dat.prādoṣāyaprādoṣābhyāmprādoṣebhyaḥ
Instr.prādoṣeṇaprādoṣābhyāmprādoṣaiḥ
Acc.prādoṣamprādoṣeprādoṣāṇi
Abl.prādoṣātprādoṣābhyāmprādoṣebhyaḥ
Loc.prādoṣeprādoṣayoḥprādoṣeṣu
Voc.prādoṣaprādoṣeprādoṣāṇi





Monier-Williams Sanskrit-English Dictionary
---

  प्रादोष [ prādoṣa ] [ prā-doṣa ] m. f. n. belonging or relating to the evening , vespertine Lit. Bhpr.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,