Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

व्यावहारिक

व्यावहारिक /vyāvahārika/
1.
1) повседневный
2) действительный, реальный
2. m. должностное лицо
3. n.
1) профессия
2) торговля
3) ремесло

Adj., m./n./f.

m.sg.du.pl.
Nom.vyāvahārikaḥvyāvahārikauvyāvahārikāḥ
Gen.vyāvahārikasyavyāvahārikayoḥvyāvahārikāṇām
Dat.vyāvahārikāyavyāvahārikābhyāmvyāvahārikebhyaḥ
Instr.vyāvahārikeṇavyāvahārikābhyāmvyāvahārikaiḥ
Acc.vyāvahārikamvyāvahārikauvyāvahārikān
Abl.vyāvahārikātvyāvahārikābhyāmvyāvahārikebhyaḥ
Loc.vyāvahārikevyāvahārikayoḥvyāvahārikeṣu
Voc.vyāvahārikavyāvahārikauvyāvahārikāḥ


f.sg.du.pl.
Nom.vyāvahārikīvyāvahārikyauvyāvahārikyaḥ
Gen.vyāvahārikyāḥvyāvahārikyoḥvyāvahārikīṇām
Dat.vyāvahārikyaivyāvahārikībhyāmvyāvahārikībhyaḥ
Instr.vyāvahārikyāvyāvahārikībhyāmvyāvahārikībhiḥ
Acc.vyāvahārikīmvyāvahārikyauvyāvahārikīḥ
Abl.vyāvahārikyāḥvyāvahārikībhyāmvyāvahārikībhyaḥ
Loc.vyāvahārikyāmvyāvahārikyoḥvyāvahārikīṣu
Voc.vyāvahārikivyāvahārikyauvyāvahārikyaḥ


n.sg.du.pl.
Nom.vyāvahārikamvyāvahārikevyāvahārikāṇi
Gen.vyāvahārikasyavyāvahārikayoḥvyāvahārikāṇām
Dat.vyāvahārikāyavyāvahārikābhyāmvyāvahārikebhyaḥ
Instr.vyāvahārikeṇavyāvahārikābhyāmvyāvahārikaiḥ
Acc.vyāvahārikamvyāvahārikevyāvahārikāṇi
Abl.vyāvahārikātvyāvahārikābhyāmvyāvahārikebhyaḥ
Loc.vyāvahārikevyāvahārikayoḥvyāvahārikeṣu
Voc.vyāvahārikavyāvahārikevyāvahārikāṇi




существительное, м.р.

sg.du.pl.
Nom.vyāvahārikaḥvyāvahārikauvyāvahārikāḥ
Gen.vyāvahārikasyavyāvahārikayoḥvyāvahārikāṇām
Dat.vyāvahārikāyavyāvahārikābhyāmvyāvahārikebhyaḥ
Instr.vyāvahārikeṇavyāvahārikābhyāmvyāvahārikaiḥ
Acc.vyāvahārikamvyāvahārikauvyāvahārikān
Abl.vyāvahārikātvyāvahārikābhyāmvyāvahārikebhyaḥ
Loc.vyāvahārikevyāvahārikayoḥvyāvahārikeṣu
Voc.vyāvahārikavyāvahārikauvyāvahārikāḥ


Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.vyāvahārikamvyāvahārikevyāvahārikāṇi
Gen.vyāvahārikasyavyāvahārikayoḥvyāvahārikāṇām
Dat.vyāvahārikāyavyāvahārikābhyāmvyāvahārikebhyaḥ
Instr.vyāvahārikeṇavyāvahārikābhyāmvyāvahārikaiḥ
Acc.vyāvahārikamvyāvahārikevyāvahārikāṇi
Abl.vyāvahārikātvyāvahārikābhyāmvyāvahārikebhyaḥ
Loc.vyāvahārikevyāvahārikayoḥvyāvahārikeṣu
Voc.vyāvahārikavyāvahārikevyāvahārikāṇi



Monier-Williams Sanskrit-English Dictionary
---

व्यावहारिक [ vyāvahārika ] [ vyāvahārika ] m. f. n. ( fr. [ vyava-hāra ] ) relating to common life or practice or action , practical , usual , current , actual , real (as opp. to , " ideal " ) Lit. Mn. Lit. MBh.

(in phil.) practical existence ( opp. to [ pāramārthika ] , " real " , and [ prātibhāsika ] , " illusory " ) Lit. IW. 108

sociable , affable Lit. Kām.

belonging to judicial procedure , judicial , legal Lit. Mn. viii , 78

[ vyāvahārika ] m. a counsellor , minister , official Lit. R.

N. of a Buddhist school

n. business , commerce , trade Lit. BhP.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,