Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

तत्रस्थ

तत्रस्थ /tatra-stha/ находящийся там

Adj., m./n./f.

m.sg.du.pl.
Nom.tatrasthaḥtatrasthautatrasthāḥ
Gen.tatrasthasyatatrasthayoḥtatrasthānām
Dat.tatrasthāyatatrasthābhyāmtatrasthebhyaḥ
Instr.tatrasthenatatrasthābhyāmtatrasthaiḥ
Acc.tatrasthamtatrasthautatrasthān
Abl.tatrasthāttatrasthābhyāmtatrasthebhyaḥ
Loc.tatrasthetatrasthayoḥtatrastheṣu
Voc.tatrasthatatrasthautatrasthāḥ


f.sg.du.pl.
Nom.tatrasthātatrasthetatrasthāḥ
Gen.tatrasthāyāḥtatrasthayoḥtatrasthānām
Dat.tatrasthāyaitatrasthābhyāmtatrasthābhyaḥ
Instr.tatrasthayātatrasthābhyāmtatrasthābhiḥ
Acc.tatrasthāmtatrasthetatrasthāḥ
Abl.tatrasthāyāḥtatrasthābhyāmtatrasthābhyaḥ
Loc.tatrasthāyāmtatrasthayoḥtatrasthāsu
Voc.tatrasthetatrasthetatrasthāḥ


n.sg.du.pl.
Nom.tatrasthamtatrasthetatrasthāni
Gen.tatrasthasyatatrasthayoḥtatrasthānām
Dat.tatrasthāyatatrasthābhyāmtatrasthebhyaḥ
Instr.tatrasthenatatrasthābhyāmtatrasthaiḥ
Acc.tatrasthamtatrasthetatrasthāni
Abl.tatrasthāttatrasthābhyāmtatrasthebhyaḥ
Loc.tatrasthetatrasthayoḥtatrastheṣu
Voc.tatrasthatatrasthetatrasthāni





Monier-Williams Sanskrit-English Dictionary

---

  तत्रस्थ [ tatrastha ] [ tátra-stha ] m. f. n. dwelling there , situated there , belonging to that place Lit. MBh. iii , 2683 Lit. R. ii , iv Lit. Kathās. vii , xxvi.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,