Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

महाधन

महाधन /mahā-dhana/
1. n.
1) богатство
2) высокая награда; приз
2. bah. богатый

Существительное средний род
ед.ч.дв.ч.мн.ч.
Nom.mahādhanammahādhanemahādhanāni
Gen.mahādhanasyamahādhanayoḥmahādhanānām
Dat.mahādhanāyamahādhanābhyāmmahādhanebhyaḥ
Instr.mahādhanenamahādhanābhyāmmahādhanaiḥ
Acc.mahādhanammahādhanemahādhanāni
Abl.mahādhanātmahādhanābhyāmmahādhanebhyaḥ
Loc.mahādhanemahādhanayoḥmahādhaneṣu
Voc.mahādhanamahādhanemahādhanāni


Adj., m./n./f.

m.sg.du.pl.
Nom.mahādhanaḥmahādhanaumahādhanāḥ
Gen.mahādhanasyamahādhanayoḥmahādhanānām
Dat.mahādhanāyamahādhanābhyāmmahādhanebhyaḥ
Instr.mahādhanenamahādhanābhyāmmahādhanaiḥ
Acc.mahādhanammahādhanaumahādhanān
Abl.mahādhanātmahādhanābhyāmmahādhanebhyaḥ
Loc.mahādhanemahādhanayoḥmahādhaneṣu
Voc.mahādhanamahādhanaumahādhanāḥ


f.sg.du.pl.
Nom.mahādhanāmahādhanemahādhanāḥ
Gen.mahādhanāyāḥmahādhanayoḥmahādhanānām
Dat.mahādhanāyaimahādhanābhyāmmahādhanābhyaḥ
Instr.mahādhanayāmahādhanābhyāmmahādhanābhiḥ
Acc.mahādhanāmmahādhanemahādhanāḥ
Abl.mahādhanāyāḥmahādhanābhyāmmahādhanābhyaḥ
Loc.mahādhanāyāmmahādhanayoḥmahādhanāsu
Voc.mahādhanemahādhanemahādhanāḥ


n.sg.du.pl.
Nom.mahādhanammahādhanemahādhanāni
Gen.mahādhanasyamahādhanayoḥmahādhanānām
Dat.mahādhanāyamahādhanābhyāmmahādhanebhyaḥ
Instr.mahādhanenamahādhanābhyāmmahādhanaiḥ
Acc.mahādhanammahādhanemahādhanāni
Abl.mahādhanātmahādhanābhyāmmahādhanebhyaḥ
Loc.mahādhanemahādhanayoḥmahādhaneṣu
Voc.mahādhanamahādhanemahādhanāni





Monier-Williams Sanskrit-English Dictionary

---

  महाधन [ mahādhana ] [ mahā́-dhaná ] n. great spoil or booty (taken in battle) Lit. RV.

   a great contest , great battle Lit. ib. Lit. Naigh.

   great wealth or riches Lit. Var. Lit. Kathās.

   agriculture Lit. L.

   [ mahādhana ] m. f. n. costing much money , very costly or precious or valuable Lit. MBh. Lit. Hariv. Lit. R. Lit. Cāṇ.

   having much money , rich , wealthy Lit. R. Lit. Pañcat. Lit. Hit.

   m. N. of a merchant Lit. Kathās. Lit. Vet.

   n. anything costly or precious Lit. W.

   gold Lit. L.

   incense Lit. L.

   costly raiment Lit. L.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,