Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

जीवितेश्वर

जीवितेश्वर /jīviteśvara/ (/jīvita + īśvara/) m. nom. pr. Владыка жизни — эпитет Шивы; см. शिव 2 1)

существительное, м.р.

sg.du.pl.
Nom.jīviteśvaraḥjīviteśvaraujīviteśvarāḥ
Gen.jīviteśvarasyajīviteśvarayoḥjīviteśvarāṇām
Dat.jīviteśvarāyajīviteśvarābhyāmjīviteśvarebhyaḥ
Instr.jīviteśvareṇajīviteśvarābhyāmjīviteśvaraiḥ
Acc.jīviteśvaramjīviteśvaraujīviteśvarān
Abl.jīviteśvarātjīviteśvarābhyāmjīviteśvarebhyaḥ
Loc.jīviteśvarejīviteśvarayoḥjīviteśvareṣu
Voc.jīviteśvarajīviteśvaraujīviteśvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  जीवितेश्वर [ jīviteśvara ] [ jīviteśvara ] m. " life-lord " , Śiva.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,