Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

स्थपुट

स्थपुट /sthapuṭa/
1.
1) шишковатый, корявый
2) бугорчатый; кочковатый
2. n.
1) нарост
2) горб
3) холмик; бугорок

Adj., m./n./f.

m.sg.du.pl.
Nom.sthapuṭaḥsthapuṭausthapuṭāḥ
Gen.sthapuṭasyasthapuṭayoḥsthapuṭānām
Dat.sthapuṭāyasthapuṭābhyāmsthapuṭebhyaḥ
Instr.sthapuṭenasthapuṭābhyāmsthapuṭaiḥ
Acc.sthapuṭamsthapuṭausthapuṭān
Abl.sthapuṭātsthapuṭābhyāmsthapuṭebhyaḥ
Loc.sthapuṭesthapuṭayoḥsthapuṭeṣu
Voc.sthapuṭasthapuṭausthapuṭāḥ


f.sg.du.pl.
Nom.sthapuṭāsthapuṭesthapuṭāḥ
Gen.sthapuṭāyāḥsthapuṭayoḥsthapuṭānām
Dat.sthapuṭāyaisthapuṭābhyāmsthapuṭābhyaḥ
Instr.sthapuṭayāsthapuṭābhyāmsthapuṭābhiḥ
Acc.sthapuṭāmsthapuṭesthapuṭāḥ
Abl.sthapuṭāyāḥsthapuṭābhyāmsthapuṭābhyaḥ
Loc.sthapuṭāyāmsthapuṭayoḥsthapuṭāsu
Voc.sthapuṭesthapuṭesthapuṭāḥ


n.sg.du.pl.
Nom.sthapuṭamsthapuṭesthapuṭāni
Gen.sthapuṭasyasthapuṭayoḥsthapuṭānām
Dat.sthapuṭāyasthapuṭābhyāmsthapuṭebhyaḥ
Instr.sthapuṭenasthapuṭābhyāmsthapuṭaiḥ
Acc.sthapuṭamsthapuṭesthapuṭāni
Abl.sthapuṭātsthapuṭābhyāmsthapuṭebhyaḥ
Loc.sthapuṭesthapuṭayoḥsthapuṭeṣu
Voc.sthapuṭasthapuṭesthapuṭāni




существительное, м.р.

sg.du.pl.
Nom.sthapuṭaḥsthapuṭausthapuṭāḥ
Gen.sthapuṭasyasthapuṭayoḥsthapuṭānām
Dat.sthapuṭāyasthapuṭābhyāmsthapuṭebhyaḥ
Instr.sthapuṭenasthapuṭābhyāmsthapuṭaiḥ
Acc.sthapuṭamsthapuṭausthapuṭān
Abl.sthapuṭātsthapuṭābhyāmsthapuṭebhyaḥ
Loc.sthapuṭesthapuṭayoḥsthapuṭeṣu
Voc.sthapuṭasthapuṭausthapuṭāḥ



Monier-Williams Sanskrit-English Dictionary
---

स्थपुट [ sthapuṭa ] [ sthapuṭa ] m. f. n. ( of unknown derivation ; cf. [ sthagu ] , [ sthaḍu ] ) hunchbacked , unevenly raised , rugged , rough Lit. Hcar. Lit. KāśīKh.

being in difficult or distressed circumstances Lit. W.

bent with pain Lit. Mālatīm.

[ sthapuṭa ] m. a hump , protuberance , an unevenly raised place Lit. L.


---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,