Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वारिस्थ

वारिस्थ /vāri-stha/
1) находящийся в воде
2) отражающийся в воде

Adj., m./n./f.

m.sg.du.pl.
Nom.vāristhaḥvāristhauvāristhāḥ
Gen.vāristhasyavāristhayoḥvāristhānām
Dat.vāristhāyavāristhābhyāmvāristhebhyaḥ
Instr.vāristhenavāristhābhyāmvāristhaiḥ
Acc.vāristhamvāristhauvāristhān
Abl.vāristhātvāristhābhyāmvāristhebhyaḥ
Loc.vāristhevāristhayoḥvāristheṣu
Voc.vāristhavāristhauvāristhāḥ


f.sg.du.pl.
Nom.vāristhāvāristhevāristhāḥ
Gen.vāristhāyāḥvāristhayoḥvāristhānām
Dat.vāristhāyaivāristhābhyāmvāristhābhyaḥ
Instr.vāristhayāvāristhābhyāmvāristhābhiḥ
Acc.vāristhāmvāristhevāristhāḥ
Abl.vāristhāyāḥvāristhābhyāmvāristhābhyaḥ
Loc.vāristhāyāmvāristhayoḥvāristhāsu
Voc.vāristhevāristhevāristhāḥ


n.sg.du.pl.
Nom.vāristhamvāristhevāristhāni
Gen.vāristhasyavāristhayoḥvāristhānām
Dat.vāristhāyavāristhābhyāmvāristhebhyaḥ
Instr.vāristhenavāristhābhyāmvāristhaiḥ
Acc.vāristhamvāristhevāristhāni
Abl.vāristhātvāristhābhyāmvāristhebhyaḥ
Loc.vāristhevāristhayoḥvāristheṣu
Voc.vāristhavāristhevāristhāni





Monier-Williams Sanskrit-English Dictionary
---

  वारिस्थ [ vāristha ] [ vāri-stha ] m. f. n. standing in water , reflected in the water Lit. Mn. iv , 37.

---





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,