Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

प्रसृत

प्रसृत /prasṛta/ (pp. от प्रसर् )
1.
1) распространённый
2) удлинённый, длинный
3) скромный
4) покорный
2. m.
1) протянутая пустая ладонь руки
2) пригоршня

Adj., m./n./f.

m.sg.du.pl.
Nom.prasṛtaḥprasṛtauprasṛtāḥ
Gen.prasṛtasyaprasṛtayoḥprasṛtānām
Dat.prasṛtāyaprasṛtābhyāmprasṛtebhyaḥ
Instr.prasṛtenaprasṛtābhyāmprasṛtaiḥ
Acc.prasṛtamprasṛtauprasṛtān
Abl.prasṛtātprasṛtābhyāmprasṛtebhyaḥ
Loc.prasṛteprasṛtayoḥprasṛteṣu
Voc.prasṛtaprasṛtauprasṛtāḥ


f.sg.du.pl.
Nom.prasṛtāprasṛteprasṛtāḥ
Gen.prasṛtāyāḥprasṛtayoḥprasṛtānām
Dat.prasṛtāyaiprasṛtābhyāmprasṛtābhyaḥ
Instr.prasṛtayāprasṛtābhyāmprasṛtābhiḥ
Acc.prasṛtāmprasṛteprasṛtāḥ
Abl.prasṛtāyāḥprasṛtābhyāmprasṛtābhyaḥ
Loc.prasṛtāyāmprasṛtayoḥprasṛtāsu
Voc.prasṛteprasṛteprasṛtāḥ


n.sg.du.pl.
Nom.prasṛtamprasṛteprasṛtāni
Gen.prasṛtasyaprasṛtayoḥprasṛtānām
Dat.prasṛtāyaprasṛtābhyāmprasṛtebhyaḥ
Instr.prasṛtenaprasṛtābhyāmprasṛtaiḥ
Acc.prasṛtamprasṛteprasṛtāni
Abl.prasṛtātprasṛtābhyāmprasṛtebhyaḥ
Loc.prasṛteprasṛtayoḥprasṛteṣu
Voc.prasṛtaprasṛteprasṛtāni




существительное, м.р.

sg.du.pl.
Nom.prasṛtaḥprasṛtauprasṛtāḥ
Gen.prasṛtasyaprasṛtayoḥprasṛtānām
Dat.prasṛtāyaprasṛtābhyāmprasṛtebhyaḥ
Instr.prasṛtenaprasṛtābhyāmprasṛtaiḥ
Acc.prasṛtamprasṛtauprasṛtān
Abl.prasṛtātprasṛtābhyāmprasṛtebhyaḥ
Loc.prasṛteprasṛtayoḥprasṛteṣu
Voc.prasṛtaprasṛtauprasṛtāḥ





смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,