Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

कलानाथ

कलानाथ /kalā-nātha/ m. луна, месяц

существительное, м.р.

sg.du.pl.
Nom.kalānāthaḥkalānāthaukalānāthāḥ
Gen.kalānāthasyakalānāthayoḥkalānāthānām
Dat.kalānāthāyakalānāthābhyāmkalānāthebhyaḥ
Instr.kalānāthenakalānāthābhyāmkalānāthaiḥ
Acc.kalānāthamkalānāthaukalānāthān
Abl.kalānāthātkalānāthābhyāmkalānāthebhyaḥ
Loc.kalānāthekalānāthayoḥkalānātheṣu
Voc.kalānāthakalānāthaukalānāthāḥ



Monier-Williams Sanskrit-English Dictionary

  कलानाथ [ kalānātha ] [ kalā́-nātha ] m. " lord of the digits " , the moon Lit. Subh.

   N. of an author of Mantras.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,