Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

वपुष्मन्त्

वपुष्मन्त् /vapuṣmant/
1) прекрасно сложённый
2) воплощённый

Adj., m./n./f.

m.sg.du.pl.
Nom.vapuṣmānvapuṣmantauvapuṣmantaḥ
Gen.vapuṣmataḥvapuṣmatoḥvapuṣmatām
Dat.vapuṣmatevapuṣmadbhyāmvapuṣmadbhyaḥ
Instr.vapuṣmatāvapuṣmadbhyāmvapuṣmadbhiḥ
Acc.vapuṣmantamvapuṣmantauvapuṣmataḥ
Abl.vapuṣmataḥvapuṣmadbhyāmvapuṣmadbhyaḥ
Loc.vapuṣmativapuṣmatoḥvapuṣmatsu
Voc.vapuṣmanvapuṣmantauvapuṣmantaḥ


f.sg.du.pl.
Nom.vapuṣmatāvapuṣmatevapuṣmatāḥ
Gen.vapuṣmatāyāḥvapuṣmatayoḥvapuṣmatānām
Dat.vapuṣmatāyaivapuṣmatābhyāmvapuṣmatābhyaḥ
Instr.vapuṣmatayāvapuṣmatābhyāmvapuṣmatābhiḥ
Acc.vapuṣmatāmvapuṣmatevapuṣmatāḥ
Abl.vapuṣmatāyāḥvapuṣmatābhyāmvapuṣmatābhyaḥ
Loc.vapuṣmatāyāmvapuṣmatayoḥvapuṣmatāsu
Voc.vapuṣmatevapuṣmatevapuṣmatāḥ


n.sg.du.pl.
Nom.vapuṣmatvapuṣmantī, vapuṣmatīvapuṣmanti
Gen.vapuṣmataḥvapuṣmatoḥvapuṣmatām
Dat.vapuṣmatevapuṣmadbhyāmvapuṣmadbhyaḥ
Instr.vapuṣmatāvapuṣmadbhyāmvapuṣmadbhiḥ
Acc.vapuṣmatvapuṣmantī, vapuṣmatīvapuṣmanti
Abl.vapuṣmataḥvapuṣmadbhyāmvapuṣmadbhyaḥ
Loc.vapuṣmativapuṣmatoḥvapuṣmatsu
Voc.vapuṣmatvapuṣmantī, vapuṣmatīvapuṣmanti





Monier-Williams Sanskrit-English Dictionary

  वपुष्मत् [ vapuṣmat ] [ vapuṣ-mat ] m. f. n. having a body , embodied , corporeal Lit. Kir.

   having a beautiful form , handsome Lit. Mn. Lit. MBh.

   containing the word [ vapus ] Lit. AitBr.

   [ vapuṣmat m. N. of a deity enumerated among the Viśve Devāḥ Lit. Hariv.

   of a son of Priya-vrata Lit. Pur.

   of a Ṛishi in the 11th Manv-antara Lit. VP.

   of a king of Kuṇḍina Lit. ib.

   [ vapuṣmatī f. N. of one of the Mātṛis attending upon Skanda Lit. MBh.







смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,