Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

दक्षिणावन्त्

दक्षिणावन्त् /dakṣiṇāvant/
1) дельный; способный
2) набожный, благочестивый

Adj., m./n./f.

m.sg.du.pl.
Nom.dakṣiṇāvāndakṣiṇāvantaudakṣiṇāvantaḥ
Gen.dakṣiṇāvataḥdakṣiṇāvatoḥdakṣiṇāvatām
Dat.dakṣiṇāvatedakṣiṇāvadbhyāmdakṣiṇāvadbhyaḥ
Instr.dakṣiṇāvatādakṣiṇāvadbhyāmdakṣiṇāvadbhiḥ
Acc.dakṣiṇāvantamdakṣiṇāvantaudakṣiṇāvataḥ
Abl.dakṣiṇāvataḥdakṣiṇāvadbhyāmdakṣiṇāvadbhyaḥ
Loc.dakṣiṇāvatidakṣiṇāvatoḥdakṣiṇāvatsu
Voc.dakṣiṇāvandakṣiṇāvantaudakṣiṇāvantaḥ


f.sg.du.pl.
Nom.dakṣiṇāvatādakṣiṇāvatedakṣiṇāvatāḥ
Gen.dakṣiṇāvatāyāḥdakṣiṇāvatayoḥdakṣiṇāvatānām
Dat.dakṣiṇāvatāyaidakṣiṇāvatābhyāmdakṣiṇāvatābhyaḥ
Instr.dakṣiṇāvatayādakṣiṇāvatābhyāmdakṣiṇāvatābhiḥ
Acc.dakṣiṇāvatāmdakṣiṇāvatedakṣiṇāvatāḥ
Abl.dakṣiṇāvatāyāḥdakṣiṇāvatābhyāmdakṣiṇāvatābhyaḥ
Loc.dakṣiṇāvatāyāmdakṣiṇāvatayoḥdakṣiṇāvatāsu
Voc.dakṣiṇāvatedakṣiṇāvatedakṣiṇāvatāḥ


n.sg.du.pl.
Nom.dakṣiṇāvatdakṣiṇāvantī, dakṣiṇāvatīdakṣiṇāvanti
Gen.dakṣiṇāvataḥdakṣiṇāvatoḥdakṣiṇāvatām
Dat.dakṣiṇāvatedakṣiṇāvadbhyāmdakṣiṇāvadbhyaḥ
Instr.dakṣiṇāvatādakṣiṇāvadbhyāmdakṣiṇāvadbhiḥ
Acc.dakṣiṇāvatdakṣiṇāvantī, dakṣiṇāvatīdakṣiṇāvanti
Abl.dakṣiṇāvataḥdakṣiṇāvadbhyāmdakṣiṇāvadbhyaḥ
Loc.dakṣiṇāvatidakṣiṇāvatoḥdakṣiṇāvatsu
Voc.dakṣiṇāvatdakṣiṇāvantī, dakṣiṇāvatīdakṣiṇāvanti





Monier-Williams Sanskrit-English Dictionary

  दक्षिणावत् [ dakṣiṇāvat ] [ dákṣiṇā-vat ] m. f. n. ( [ dákṣ ] ) giving sacrificial presents Lit. RV. (Indra , Lit. iii , vi , ix) Lit. AV. xviii

   abounding in sacrificial re-wards (sacrifice) Lit. ŚBr. Lit. Lāṭy. Lit. MBh.






смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,