Словарь санскрита

Русско-санскритский словарь / русско-санскритский словарь.
Около 30 тысяч слов санскрита.

भूतेश्वर

भूतेश्वर /bhūteśvara/ (/bhūta + īśvara/) m. nom. pr. Владыка бхутов — эпитет Шивы, слугами к-рого являются злые духи— бхуты; см. शिव 2 1)

существительное, м.р.

sg.du.pl.
Nom.bhūteśvaraḥbhūteśvaraubhūteśvarāḥ
Gen.bhūteśvarasyabhūteśvarayoḥbhūteśvarāṇām
Dat.bhūteśvarāyabhūteśvarābhyāmbhūteśvarebhyaḥ
Instr.bhūteśvareṇabhūteśvarābhyāmbhūteśvaraiḥ
Acc.bhūteśvarambhūteśvaraubhūteśvarān
Abl.bhūteśvarātbhūteśvarābhyāmbhūteśvarebhyaḥ
Loc.bhūteśvarebhūteśvarayoḥbhūteśvareṣu
Voc.bhūteśvarabhūteśvaraubhūteśvarāḥ



Monier-Williams Sanskrit-English Dictionary

---

  भूतेश्वर [ bhūteśvara ] [ bhūteśvara ] m. " lord of (evil) beings " , N. of Śiva Lit. Prab. Lit. Rājat.

---








смотрите так же: шведско-русский словарь, и язык латинский словарь, чешский словарь, грузинский словарь, каталог 3d моделей,